काषायी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Adjective

[edit]

काषायी (kāṣāyī)

  1. feminine nominative singular of काषाय (kāṣāya, brownish red)

Noun

[edit]

काषायी (kāṣāyī) stemf

  1. a kind of bee or wasp

Declension

[edit]
Feminine ī-stem declension of काषायी (kāṣāyī)
Singular Dual Plural
Nominative काषायी
kāṣāyī
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
Vocative काषायि
kāṣāyi
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
Accusative काषायीम्
kāṣāyīm
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषायीः
kāṣāyīḥ
Instrumental काषाय्या
kāṣāyyā
काषायीभ्याम्
kāṣāyībhyām
काषायीभिः
kāṣāyībhiḥ
Dative काषाय्यै
kāṣāyyai
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
Ablative काषाय्याः / काषाय्यै²
kāṣāyyāḥ / kāṣāyyai²
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
Genitive काषाय्याः / काषाय्यै²
kāṣāyyāḥ / kāṣāyyai²
काषाय्योः
kāṣāyyoḥ
काषायीणाम्
kāṣāyīṇām
Locative काषाय्याम्
kāṣāyyām
काषाय्योः
kāṣāyyoḥ
काषायीषु
kāṣāyīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]