कुलत्थिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit कुलत्थिका (kulatthikā). Doublet of कुलथी (kulthī) and कुलत्थ (kulatth).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʊ.lət̪.t̪ʰɪ.kɑː/, [kʊ.lɐt̪̚.t̪ʰɪ.käː]

Noun[edit]

कुलत्थिका (kulatthikāf (formal, rare)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From कुलत्थ (kulattha) +‎ -इका (-ikā).

Pronunciation[edit]

  • (Vedic) IPA(key): /ku.lɐt.tʰi.kɑː/, [ku.lɐt̚.tʰi.kɑː]
  • (Classical) IPA(key): /kuˈl̪ɐt̪.t̪ʰi.kɑː/, [kuˈl̪ɐt̪̚.t̪ʰi.kɑː]

Noun[edit]

कुलत्थिका (kulatthikā) stemf (neuter कुलत्थक)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)
  2. a blue stone used as a collyrium

Declension[edit]

Feminine ā-stem declension of कुलत्थिका (kulatthikā)
Singular Dual Plural
Nominative कुलत्थिका
kulatthikā
कुलत्थिके
kulatthike
कुलत्थिकाः
kulatthikāḥ
Vocative कुलत्थिके
kulatthike
कुलत्थिके
kulatthike
कुलत्थिकाः
kulatthikāḥ
Accusative कुलत्थिकाम्
kulatthikām
कुलत्थिके
kulatthike
कुलत्थिकाः
kulatthikāḥ
Instrumental कुलत्थिकया / कुलत्थिका¹
kulatthikayā / kulatthikā¹
कुलत्थिकाभ्याम्
kulatthikābhyām
कुलत्थिकाभिः
kulatthikābhiḥ
Dative कुलत्थिकायै
kulatthikāyai
कुलत्थिकाभ्याम्
kulatthikābhyām
कुलत्थिकाभ्यः
kulatthikābhyaḥ
Ablative कुलत्थिकायाः / कुलत्थिकायै²
kulatthikāyāḥ / kulatthikāyai²
कुलत्थिकाभ्याम्
kulatthikābhyām
कुलत्थिकाभ्यः
kulatthikābhyaḥ
Genitive कुलत्थिकायाः / कुलत्थिकायै²
kulatthikāyāḥ / kulatthikāyai²
कुलत्थिकयोः
kulatthikayoḥ
कुलत्थिकानाम्
kulatthikānām
Locative कुलत्थिकायाम्
kulatthikāyām
कुलत्थिकयोः
kulatthikayoḥ
कुलत्थिकासु
kulatthikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

Further reading[edit]