क्रयाणक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

क्रय (kraya) +‎ -अण (-aṇa) +‎ -क (-ka).

Pronunciation[edit]

Noun[edit]

क्रयाणक (krayāṇaka) stemn

  1. any purchasable object, ware

Declension[edit]

Neuter a-stem declension of क्रयाणक (krayāṇaka)
Singular Dual Plural
Nominative क्रयाणकम्
krayāṇakam
क्रयाणके
krayāṇake
क्रयाणकानि / क्रयाणका¹
krayāṇakāni / krayāṇakā¹
Vocative क्रयाणक
krayāṇaka
क्रयाणके
krayāṇake
क्रयाणकानि / क्रयाणका¹
krayāṇakāni / krayāṇakā¹
Accusative क्रयाणकम्
krayāṇakam
क्रयाणके
krayāṇake
क्रयाणकानि / क्रयाणका¹
krayāṇakāni / krayāṇakā¹
Instrumental क्रयाणकेन
krayāṇakena
क्रयाणकाभ्याम्
krayāṇakābhyām
क्रयाणकैः / क्रयाणकेभिः¹
krayāṇakaiḥ / krayāṇakebhiḥ¹
Dative क्रयाणकाय
krayāṇakāya
क्रयाणकाभ्याम्
krayāṇakābhyām
क्रयाणकेभ्यः
krayāṇakebhyaḥ
Ablative क्रयाणकात्
krayāṇakāt
क्रयाणकाभ्याम्
krayāṇakābhyām
क्रयाणकेभ्यः
krayāṇakebhyaḥ
Genitive क्रयाणकस्य
krayāṇakasya
क्रयाणकयोः
krayāṇakayoḥ
क्रयाणकानाम्
krayāṇakānām
Locative क्रयाणके
krayāṇake
क्रयाणकयोः
krayāṇakayoḥ
क्रयाणकेषु
krayāṇakeṣu
Notes
  • ¹Vedic

References[edit]