क्रीत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɾiːt̪/

Etymology 1[edit]

Learned borrowing from Sanskrit क्रीत (krītá).

Adjective[edit]

क्रीत (krīt) (indeclinable)

  1. (formal) bought, purchased

Noun[edit]

क्रीत (krītm

  1. a son purchased from his biological parents (one of the twelve kinds of sons recognised in the ancient Hindu Law)
Declension[edit]

Etymology 2[edit]

Semi-learned borrowing from Sanskrit कीर्ति f (kīrtí). Doublet of कीर्ति (kīrti).

Noun[edit]

क्रीत (krītf

  1. (obsolete) fame, renown, glory
Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *kʷrih₂-tó-s, from *kʷreyh₂- (to buy). Equivalent to क्री (krī, to buy, root) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

क्रीत (krītá) stem

  1. bought, purchased
    • c. 700 BCE, Śatapatha Brāhmaṇa 3.3.3.3:
      शफेन ते क्रीणानीति । भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युरेतान्येव दशवीर्याण्युदाख्यायाह पदा तेऽर्धेन ते गवा ते क्रीणामीति क्रीतः सोमो राजेत्याह सोमविक्रयी
      śaphena te krīṇānīti. bhūyo vā ataḥ somo rājārhatītyāha somavikrayī bhūya evātaḥ somo rājārhati mahāṃstveva gormahimetyadhvaryuretānyeva daśavīryāṇyudākhyāyāha padā teʼrdhena te gavā te krīṇāmīti krītaḥ somo rājetyāha somavikrayī
      "I will buy [Soma] of thee for one hoof!", [says the buyer]. "King Soma, surely, is worth more than that!" says the Soma-seller. "Yea, King Soma is worth more than that, but great, surely, is the greatness of the cow," replies the buyer; and, having enumerated the ten virtues [of the cow], he says, "I will buy Soma of thee for one foot", [he then says:] "for half (the cow)", [he then says:] "for the [whole] cow!". "Soma has been bought [by thee]!" says the Soma-seller
    • c. 200 BCE – 200 CE, Manusmṛti

Declension[edit]

Masculine a-stem declension of क्रीत (krītá)
Singular Dual Plural
Nominative क्रीतः
krītáḥ
क्रीतौ / क्रीता¹
krītaú / krītā́¹
क्रीताः / क्रीतासः¹
krītā́ḥ / krītā́saḥ¹
Vocative क्रीत
krī́ta
क्रीतौ / क्रीता¹
krī́tau / krī́tā¹
क्रीताः / क्रीतासः¹
krī́tāḥ / krī́tāsaḥ¹
Accusative क्रीतम्
krītám
क्रीतौ / क्रीता¹
krītaú / krītā́¹
क्रीतान्
krītā́n
Instrumental क्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dative क्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablative क्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitive क्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locative क्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रीता (krītā́)
Singular Dual Plural
Nominative क्रीता
krītā́
क्रीते
krīté
क्रीताः
krītā́ḥ
Vocative क्रीते
krī́te
क्रीते
krī́te
क्रीताः
krī́tāḥ
Accusative क्रीताम्
krītā́m
क्रीते
krīté
क्रीताः
krītā́ḥ
Instrumental क्रीतया / क्रीता¹
krītáyā / krītā́¹
क्रीताभ्याम्
krītā́bhyām
क्रीताभिः
krītā́bhiḥ
Dative क्रीतायै
krītā́yai
क्रीताभ्याम्
krītā́bhyām
क्रीताभ्यः
krītā́bhyaḥ
Ablative क्रीतायाः / क्रीतायै²
krītā́yāḥ / krītā́yai²
क्रीताभ्याम्
krītā́bhyām
क्रीताभ्यः
krītā́bhyaḥ
Genitive क्रीतायाः / क्रीतायै²
krītā́yāḥ / krītā́yai²
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locative क्रीतायाम्
krītā́yām
क्रीतयोः
krītáyoḥ
क्रीतासु
krītā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रीत (krītá)
Singular Dual Plural
Nominative क्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Vocative क्रीत
krī́ta
क्रीते
krī́te
क्रीतानि / क्रीता¹
krī́tāni / krī́tā¹
Accusative क्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Instrumental क्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dative क्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablative क्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitive क्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locative क्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

क्रीत (krītá) stemn

  1. a bargain

Declension[edit]

Neuter a-stem declension of क्रीत (krītá)
Singular Dual Plural
Nominative क्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Vocative क्रीत
krī́ta
क्रीते
krī́te
क्रीतानि / क्रीता¹
krī́tāni / krī́tā¹
Accusative क्रीतम्
krītám
क्रीते
krīté
क्रीतानि / क्रीता¹
krītā́ni / krītā́¹
Instrumental क्रीतेन
krīténa
क्रीताभ्याम्
krītā́bhyām
क्रीतैः / क्रीतेभिः¹
krītaíḥ / krītébhiḥ¹
Dative क्रीताय
krītā́ya
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Ablative क्रीतात्
krītā́t
क्रीताभ्याम्
krītā́bhyām
क्रीतेभ्यः
krītébhyaḥ
Genitive क्रीतस्य
krītásya
क्रीतयोः
krītáyoḥ
क्रीतानाम्
krītā́nām
Locative क्रीते
krīté
क्रीतयोः
krītáyoḥ
क्रीतेषु
krītéṣu
Notes
  • ¹Vedic

Further reading[edit]