खानि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit खानि (khāni). Doublet of खान (khān).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʰɑː.niː/, [kʰäː.niː]

Noun[edit]

खानि (khānif (Urdu spelling کَھانِی)

  1. (rare, formal) a mine
    Synonym: खान (khān)

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root खन् (khan, to dig), ultimately from Proto-Indo-Iranian *kan- (to dig).

Pronunciation[edit]

Noun[edit]

खानि (khāni) stemf

  1. a mine

Declension[edit]

Feminine i-stem declension of खानि (khāni)
Singular Dual Plural
Nominative खानिः
khāniḥ
खानी
khānī
खानयः
khānayaḥ
Vocative खाने
khāne
खानी
khānī
खानयः
khānayaḥ
Accusative खानिम्
khānim
खानी
khānī
खानीः
khānīḥ
Instrumental खान्या / खानी¹
khānyā / khānī¹
खानिभ्याम्
khānibhyām
खानिभिः
khānibhiḥ
Dative खानये / खान्यै² / खानी¹
khānaye / khānyai² / khānī¹
खानिभ्याम्
khānibhyām
खानिभ्यः
khānibhyaḥ
Ablative खानेः / खान्याः² / खान्यै³
khāneḥ / khānyāḥ² / khānyai³
खानिभ्याम्
khānibhyām
खानिभ्यः
khānibhyaḥ
Genitive खानेः / खान्याः² / खान्यै³
khāneḥ / khānyāḥ² / khānyai³
खान्योः
khānyoḥ
खानीनाम्
khānīnām
Locative खानौ / खान्याम्² / खाना¹
khānau / khānyām² / khānā¹
खान्योः
khānyoḥ
खानिषु
khāniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Related terms[edit]

Descendants[edit]

  • Hindustani: (learned)
    Hindi: खानि (khāni)
    Urdu: کَھانِی (khāni)

References[edit]