गान्धारी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of गन्धार (gandhāra)

Pronunciation[edit]

Proper noun[edit]

गान्धारी (gāndhārī) stemf

  1. (Hinduism) Wife of धृतराष्ट्र, mother of कौरव and the sister of शकुनि.

Declension[edit]

Feminine ī-stem declension of गान्धारी (gāndhārī)
Singular Dual Plural
Nominative गान्धारी
gāndhārī
गान्धार्यौ / गान्धारी¹
gāndhāryau / gāndhārī¹
गान्धार्यः / गान्धारीः¹
gāndhāryaḥ / gāndhārīḥ¹
Vocative गान्धारि
gāndhāri
गान्धार्यौ / गान्धारी¹
gāndhāryau / gāndhārī¹
गान्धार्यः / गान्धारीः¹
gāndhāryaḥ / gāndhārīḥ¹
Accusative गान्धारीम्
gāndhārīm
गान्धार्यौ / गान्धारी¹
gāndhāryau / gāndhārī¹
गान्धारीः
gāndhārīḥ
Instrumental गान्धार्या
gāndhāryā
गान्धारीभ्याम्
gāndhārībhyām
गान्धारीभिः
gāndhārībhiḥ
Dative गान्धार्यै
gāndhāryai
गान्धारीभ्याम्
gāndhārībhyām
गान्धारीभ्यः
gāndhārībhyaḥ
Ablative गान्धार्याः / गान्धार्यै²
gāndhāryāḥ / gāndhāryai²
गान्धारीभ्याम्
gāndhārībhyām
गान्धारीभ्यः
gāndhārībhyaḥ
Genitive गान्धार्याः / गान्धार्यै²
gāndhāryāḥ / gāndhāryai²
गान्धार्योः
gāndhāryoḥ
गान्धारीणाम्
gāndhārīṇām
Locative गान्धार्याम्
gāndhāryām
गान्धार्योः
gāndhāryoḥ
गान्धारीषु
gāndhārīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas