चन्द्रकान्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /t͡ʃən.d̪ɾə.kɑːn.t̪iː/, [t͡ʃɐ̃n̪.d̪ɾɐ.kä̃ːn̪.t̪iː]

Noun

[edit]

चन्द्रकान्ति (candrakāntif

  1. Alternative form of चंद्रकांति (candrakānti, moonlight)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From चन्द्र (candrá, moon) +‎ कान्ति (kānti, lustre).

Pronunciation

[edit]

Noun

[edit]

चन्द्रकान्ति (candrakānti) stemf

  1. the brilliancy or lustre of the moon, moonlight
  2. name of the moon's disc on the ninth day

Declension

[edit]
Feminine i-stem declension of चन्द्रकान्ति (candrakānti)
Singular Dual Plural
Nominative चन्द्रकान्तिः
candrakāntiḥ
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तयः
candrakāntayaḥ
Vocative चन्द्रकान्ते
candrakānte
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तयः
candrakāntayaḥ
Accusative चन्द्रकान्तिम्
candrakāntim
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तीः
candrakāntīḥ
Instrumental चन्द्रकान्त्या / चन्द्रकान्ती¹
candrakāntyā / candrakāntī¹
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभिः
candrakāntibhiḥ
Dative चन्द्रकान्तये / चन्द्रकान्त्यै² / चन्द्रकान्ती¹
candrakāntaye / candrakāntyai² / candrakāntī¹
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभ्यः
candrakāntibhyaḥ
Ablative चन्द्रकान्तेः / चन्द्रकान्त्याः² / चन्द्रकान्त्यै³
candrakānteḥ / candrakāntyāḥ² / candrakāntyai³
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभ्यः
candrakāntibhyaḥ
Genitive चन्द्रकान्तेः / चन्द्रकान्त्याः² / चन्द्रकान्त्यै³
candrakānteḥ / candrakāntyāḥ² / candrakāntyai³
चन्द्रकान्त्योः
candrakāntyoḥ
चन्द्रकान्तीनाम्
candrakāntīnām
Locative चन्द्रकान्तौ / चन्द्रकान्त्याम्² / चन्द्रकान्ता¹
candrakāntau / candrakāntyām² / candrakāntā¹
चन्द्रकान्त्योः
candrakāntyoḥ
चन्द्रकान्तिषु
candrakāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

[edit]
  • Hindi: चंद्रकांति (candrakānti) (learned)

Further reading

[edit]