चर्पटी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From चर्पट (carpaṭa, lying flat).

Pronunciation[edit]

Noun[edit]

चर्पटी (carpaṭī) stemf

  1. a thin biscuit of flour

Declension[edit]

Feminine ī-stem declension of चर्पटी (carpaṭī)
Singular Dual Plural
Nominative चर्पटी
carpaṭī
चर्पट्यौ / चर्पटी¹
carpaṭyau / carpaṭī¹
चर्पट्यः / चर्पटीः¹
carpaṭyaḥ / carpaṭīḥ¹
Vocative चर्पटि
carpaṭi
चर्पट्यौ / चर्पटी¹
carpaṭyau / carpaṭī¹
चर्पट्यः / चर्पटीः¹
carpaṭyaḥ / carpaṭīḥ¹
Accusative चर्पटीम्
carpaṭīm
चर्पट्यौ / चर्पटी¹
carpaṭyau / carpaṭī¹
चर्पटीः
carpaṭīḥ
Instrumental चर्पट्या
carpaṭyā
चर्पटीभ्याम्
carpaṭībhyām
चर्पटीभिः
carpaṭībhiḥ
Dative चर्पट्यै
carpaṭyai
चर्पटीभ्याम्
carpaṭībhyām
चर्पटीभ्यः
carpaṭībhyaḥ
Ablative चर्पट्याः / चर्पट्यै²
carpaṭyāḥ / carpaṭyai²
चर्पटीभ्याम्
carpaṭībhyām
चर्पटीभ्यः
carpaṭībhyaḥ
Genitive चर्पट्याः / चर्पट्यै²
carpaṭyāḥ / carpaṭyai²
चर्पट्योः
carpaṭyoḥ
चर्पटीनाम्
carpaṭīnām
Locative चर्पट्याम्
carpaṭyām
चर्पट्योः
carpaṭyoḥ
चर्पटीषु
carpaṭīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]