चान्द्रायण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi) IPA(key): /t͡ʃɑːn.d̪ɾɑː.jəɳ/, [t͡ʃä̃ːn̪.d̪ɾäː.jɐ̃ɳ]

Proper noun[edit]

चान्द्रायण (cāndrāyaṇm

  1. alternative spelling of चांद्रायण (cāndrāyaṇ)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of चान्द्र (cāndra, belonging to the Moon; Moon's) +‎ अयन (ayana, going, course).

Pronunciation[edit]

Noun[edit]

चान्द्रायण (cāndrāyaṇa) stemm

  1. someone who observes the Moon's course

Declension[edit]

Masculine a-stem declension of चान्द्रायण (cāndrāyaṇa)
Singular Dual Plural
Nominative चान्द्रायणः
cāndrāyaṇaḥ
चान्द्रायणौ / चान्द्रायणा¹
cāndrāyaṇau / cāndrāyaṇā¹
चान्द्रायणाः / चान्द्रायणासः¹
cāndrāyaṇāḥ / cāndrāyaṇāsaḥ¹
Vocative चान्द्रायण
cāndrāyaṇa
चान्द्रायणौ / चान्द्रायणा¹
cāndrāyaṇau / cāndrāyaṇā¹
चान्द्रायणाः / चान्द्रायणासः¹
cāndrāyaṇāḥ / cāndrāyaṇāsaḥ¹
Accusative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणौ / चान्द्रायणा¹
cāndrāyaṇau / cāndrāyaṇā¹
चान्द्रायणान्
cāndrāyaṇān
Instrumental चान्द्रायणेन
cāndrāyaṇena
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणैः / चान्द्रायणेभिः¹
cāndrāyaṇaiḥ / cāndrāyaṇebhiḥ¹
Dative चान्द्रायणाय
cāndrāyaṇāya
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Ablative चान्द्रायणात्
cāndrāyaṇāt
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Genitive चान्द्रायणस्य
cāndrāyaṇasya
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणानाम्
cāndrāyaṇānām
Locative चान्द्रायणे
cāndrāyaṇe
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणेषु
cāndrāyaṇeṣu
Notes
  • ¹Vedic

Proper noun[edit]

चान्द्रायण (cāndrāyaṇa) stemm or n

  1. (Classical Sanskrit, Hinduism) Cāndrāyaṇa
    Synonyms: चान्द्र (cāndra), ऐन्दव (aindava), पिपीलिकामध्य (pipīlikāmadhya), यवमध्य (yavamadhya), यवमध्यम (yavamadhyama)
    • c. 200 BCE – 200 CE, Manusmṛti
    • Parāśarasmṛti 10.1:
      चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम्। अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत्॥
      cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim. agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret.
      Now I shall describe the penances while are salutary for all the castes. In [the case of] illicit sexual intercourse, and for purification, one must do the Cāndrāyaṇa.
    • Parāśarasmṛti 10.2:
      एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्। अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः॥
      ekaikaṃ hrāsayedgrāsaṃ kṛṣṇe śukle ca vardhayet. amāvāsyāṃ na bhuñjīta hyeṣa cāndrāyaṇo vidhiḥ.
      One must reduce his [food] by one mouthful each day during the dark fortnight, and similarly increase it during the light fortnight. On the Amāvāsyā, he mustn't eat, for this is the rule for Cāndrāyaṇa.

Declension[edit]

Masculine a-stem declension of चान्द्रायण (cāndrāyaṇa)
Singular Dual Plural
Nominative चान्द्रायणः
cāndrāyaṇaḥ
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणाः
cāndrāyaṇāḥ
Vocative चान्द्रायण
cāndrāyaṇa
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणाः
cāndrāyaṇāḥ
Accusative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणान्
cāndrāyaṇān
Instrumental चान्द्रायणेन
cāndrāyaṇena
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणैः
cāndrāyaṇaiḥ
Dative चान्द्रायणाय
cāndrāyaṇāya
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Ablative चान्द्रायणात्
cāndrāyaṇāt
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Genitive चान्द्रायणस्य
cāndrāyaṇasya
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणानाम्
cāndrāyaṇānām
Locative चान्द्रायणे
cāndrāyaṇe
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणेषु
cāndrāyaṇeṣu
Neuter a-stem declension of चान्द्रायण (cāndrāyaṇa)
Singular Dual Plural
Nominative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणे
cāndrāyaṇe
चान्द्रायणानि
cāndrāyaṇāni
Vocative चान्द्रायण
cāndrāyaṇa
चान्द्रायणे
cāndrāyaṇe
चान्द्रायणानि
cāndrāyaṇāni
Accusative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणे
cāndrāyaṇe
चान्द्रायणानि
cāndrāyaṇāni
Instrumental चान्द्रायणेन
cāndrāyaṇena
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणैः
cāndrāyaṇaiḥ
Dative चान्द्रायणाय
cāndrāyaṇāya
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Ablative चान्द्रायणात्
cāndrāyaṇāt
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Genitive चान्द्रायणस्य
cāndrāyaṇasya
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणानाम्
cāndrāyaṇānām
Locative चान्द्रायणे
cāndrāyaṇe
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणेषु
cāndrāyaṇeṣu

Further reading[edit]