तप्यते

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

तप् (tap) +‎ -यते (-yate).

Pronunciation[edit]

Verb[edit]

तप्यते (tapyáte) third-singular present indicative (root तप्, type A, passive)

  1. to be heated or burnt, become hot
  2. to be purified by austerities (as the soul)
  3. to suffer or feel pain
  4. to suffer pain voluntarily, undergo austerity

Conjugation[edit]

Present: तप्यते (tapyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
तप्यते
tapyáte
तप्येते
tapyéte
तप्यन्ते
tapyánte
Second -
-
-
-
-
-
तप्यसे
tapyáse
तप्येथे
tapyéthe
तप्यध्वे
tapyádhve
First -
-
-
-
-
-
तप्ये
tapyé
तप्यावहे
tapyā́vahe
तप्यामहे
tapyā́mahe
Imperative
Third -
-
-
-
-
-
तप्यताम्
tapyátām
तप्येताम्
tapyétām
तप्यन्ताम्
tapyántām
Second -
-
-
-
-
-
तप्यस्व
tapyásva
तप्येथाम्
tapyéthām
तप्यध्वम्
tapyádhvam
First -
-
-
-
-
-
तप्यै
tapyaí
तप्यावहै
tapyā́vahai
तप्यामहै
tapyā́mahai
Optative/Potential
Third -
-
-
-
-
-
तप्येत
tapyéta
तप्येयाताम्
tapyéyātām
तप्येरन्
tapyéran
Second -
-
-
-
-
-
तप्येथाः
tapyéthāḥ
तप्येयाथाम्
tapyéyāthām
तप्येध्वम्
tapyédhvam
First -
-
-
-
-
-
तप्येय
tapyéya
तप्येवहि
tapyévahi
तप्येमहि
tapyémahi
Participles
-
-
तप्यमान
tapyámāna
Imperfect: अतप्यत (átapyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अतप्यत
átapyata
अतप्येताम्
átapyetām
अतप्यन्त
átapyanta
Second -
-
-
-
-
-
अतप्यथाः
átapyathāḥ
अतप्येथाम्
átapyethām
अतप्यध्वम्
átapyadhvam
First -
-
-
-
-
-
अतप्ये
átapye
अतप्यावहि
átapyāvahi
अतप्यामहि
átapyāmahi

References[edit]