तुविद्युम्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

तुविद्युम्न (tuvídyumna) stem

  1. very glorious, very powerful

Declension[edit]

Masculine a-stem declension of तुविद्युम्न (tuvídyumna)
Singular Dual Plural
Nominative तुविद्युम्नः
tuvídyumnaḥ
तुविद्युम्नौ / तुविद्युम्ना¹
tuvídyumnau / tuvídyumnā¹
तुविद्युम्नाः / तुविद्युम्नासः¹
tuvídyumnāḥ / tuvídyumnāsaḥ¹
Vocative तुविद्युम्न
túvidyumna
तुविद्युम्नौ / तुविद्युम्ना¹
túvidyumnau / túvidyumnā¹
तुविद्युम्नाः / तुविद्युम्नासः¹
túvidyumnāḥ / túvidyumnāsaḥ¹
Accusative तुविद्युम्नम्
tuvídyumnam
तुविद्युम्नौ / तुविद्युम्ना¹
tuvídyumnau / tuvídyumnā¹
तुविद्युम्नान्
tuvídyumnān
Instrumental तुविद्युम्नेन
tuvídyumnena
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नैः / तुविद्युम्नेभिः¹
tuvídyumnaiḥ / tuvídyumnebhiḥ¹
Dative तुविद्युम्नाय
tuvídyumnāya
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नेभ्यः
tuvídyumnebhyaḥ
Ablative तुविद्युम्नात्
tuvídyumnāt
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नेभ्यः
tuvídyumnebhyaḥ
Genitive तुविद्युम्नस्य
tuvídyumnasya
तुविद्युम्नयोः
tuvídyumnayoḥ
तुविद्युम्नानाम्
tuvídyumnānām
Locative तुविद्युम्ने
tuvídyumne
तुविद्युम्नयोः
tuvídyumnayoḥ
तुविद्युम्नेषु
tuvídyumneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तुविद्युम्ना (tuvídyumnā)
Singular Dual Plural
Nominative तुविद्युम्ना
tuvídyumnā
तुविद्युम्ने
tuvídyumne
तुविद्युम्नाः
tuvídyumnāḥ
Vocative तुविद्युम्ने
túvidyumne
तुविद्युम्ने
túvidyumne
तुविद्युम्नाः
túvidyumnāḥ
Accusative तुविद्युम्नाम्
tuvídyumnām
तुविद्युम्ने
tuvídyumne
तुविद्युम्नाः
tuvídyumnāḥ
Instrumental तुविद्युम्नया / तुविद्युम्ना¹
tuvídyumnayā / tuvídyumnā¹
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नाभिः
tuvídyumnābhiḥ
Dative तुविद्युम्नायै
tuvídyumnāyai
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नाभ्यः
tuvídyumnābhyaḥ
Ablative तुविद्युम्नायाः / तुविद्युम्नायै²
tuvídyumnāyāḥ / tuvídyumnāyai²
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नाभ्यः
tuvídyumnābhyaḥ
Genitive तुविद्युम्नायाः / तुविद्युम्नायै²
tuvídyumnāyāḥ / tuvídyumnāyai²
तुविद्युम्नयोः
tuvídyumnayoḥ
तुविद्युम्नानाम्
tuvídyumnānām
Locative तुविद्युम्नायाम्
tuvídyumnāyām
तुविद्युम्नयोः
tuvídyumnayoḥ
तुविद्युम्नासु
tuvídyumnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुविद्युम्न (tuvídyumna)
Singular Dual Plural
Nominative तुविद्युम्नम्
tuvídyumnam
तुविद्युम्ने
tuvídyumne
तुविद्युम्नानि / तुविद्युम्ना¹
tuvídyumnāni / tuvídyumnā¹
Vocative तुविद्युम्न
túvidyumna
तुविद्युम्ने
túvidyumne
तुविद्युम्नानि / तुविद्युम्ना¹
túvidyumnāni / túvidyumnā¹
Accusative तुविद्युम्नम्
tuvídyumnam
तुविद्युम्ने
tuvídyumne
तुविद्युम्नानि / तुविद्युम्ना¹
tuvídyumnāni / tuvídyumnā¹
Instrumental तुविद्युम्नेन
tuvídyumnena
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नैः / तुविद्युम्नेभिः¹
tuvídyumnaiḥ / tuvídyumnebhiḥ¹
Dative तुविद्युम्नाय
tuvídyumnāya
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नेभ्यः
tuvídyumnebhyaḥ
Ablative तुविद्युम्नात्
tuvídyumnāt
तुविद्युम्नाभ्याम्
tuvídyumnābhyām
तुविद्युम्नेभ्यः
tuvídyumnebhyaḥ
Genitive तुविद्युम्नस्य
tuvídyumnasya
तुविद्युम्नयोः
tuvídyumnayoḥ
तुविद्युम्नानाम्
tuvídyumnānām
Locative तुविद्युम्ने
tuvídyumne
तुविद्युम्नयोः
tuvídyumnayoḥ
तुविद्युम्नेषु
tuvídyumneṣu
Notes
  • ¹Vedic