त्वेष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From the root त्विष् (tviṣ, to be violently agitated or excited; to shine).

Pronunciation[edit]

Adjective[edit]

त्वेष (tveṣá) stem

  1. vehement, impetuous; causing fear, awful, fierce
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.4.1:
      साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
      भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥
      sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat.
      bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyastantumātān.
      The Bull, fierce, thousandfold, filled full of vigour, bearing within his flanks all forms and natures,
      Bṛhaspati's Steer, had stretched the thread, bestowing bliss on the worshipper, the liberal giver.
  2. brilliant, glittering, lustrous
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.38.7:
      सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
      मिहं कृण्वन्त्यवाताम् ॥
      satyaṃ tveṣā amavanto dhanvañcidā rudriyāsaḥ.
      mihaṃ kṛṇvantyavātām.
      In truth, the brilliant and vigorous sons by Rudra, send down rain without wind upon the desert.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.95.8.1:
      त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
      tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yatsampṛñcānaḥ sadane gobhiradbhiḥ.
      He assumes an excellent and lustrous form, decking him in his home with milk and waters.

Declension[edit]

Masculine a-stem declension of त्वेष (tveṣá)
Singular Dual Plural
Nominative त्वेषः
tveṣáḥ
त्वेषौ / त्वेषा¹
tveṣaú / tveṣā́¹
त्वेषाः / त्वेषासः¹
tveṣā́ḥ / tveṣā́saḥ¹
Vocative त्वेष
tvéṣa
त्वेषौ / त्वेषा¹
tvéṣau / tvéṣā¹
त्वेषाः / त्वेषासः¹
tvéṣāḥ / tvéṣāsaḥ¹
Accusative त्वेषम्
tveṣám
त्वेषौ / त्वेषा¹
tveṣaú / tveṣā́¹
त्वेषान्
tveṣā́n
Instrumental त्वेषेण
tveṣéṇa
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषैः / त्वेषेभिः¹
tveṣaíḥ / tveṣébhiḥ¹
Dative त्वेषाय
tveṣā́ya
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Ablative त्वेषात्
tveṣā́t
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Genitive त्वेषस्य
tveṣásya
त्वेषयोः
tveṣáyoḥ
त्वेषाणाम्
tveṣā́ṇām
Locative त्वेषे
tveṣé
त्वेषयोः
tveṣáyoḥ
त्वेषेषु
tveṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेषा (tveṣā́)
Singular Dual Plural
Nominative त्वेषा
tveṣā́
त्वेषे
tveṣé
त्वेषाः
tveṣā́ḥ
Vocative त्वेषे
tvéṣe
त्वेषे
tvéṣe
त्वेषाः
tvéṣāḥ
Accusative त्वेषाम्
tveṣā́m
त्वेषे
tveṣé
त्वेषाः
tveṣā́ḥ
Instrumental त्वेषया / त्वेषा¹
tveṣáyā / tveṣā́¹
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषाभिः
tveṣā́bhiḥ
Dative त्वेषायै
tveṣā́yai
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषाभ्यः
tveṣā́bhyaḥ
Ablative त्वेषायाः / त्वेषायै²
tveṣā́yāḥ / tveṣā́yai²
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषाभ्यः
tveṣā́bhyaḥ
Genitive त्वेषायाः / त्वेषायै²
tveṣā́yāḥ / tveṣā́yai²
त्वेषयोः
tveṣáyoḥ
त्वेषाणाम्
tveṣā́ṇām
Locative त्वेषायाम्
tveṣā́yām
त्वेषयोः
tveṣáyoḥ
त्वेषासु
tveṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेष (tveṣá)
Singular Dual Plural
Nominative त्वेषम्
tveṣám
त्वेषे
tveṣé
त्वेषाणि / त्वेषा¹
tveṣā́ṇi / tveṣā́¹
Vocative त्वेष
tvéṣa
त्वेषे
tvéṣe
त्वेषाणि / त्वेषा¹
tvéṣāṇi / tvéṣā¹
Accusative त्वेषम्
tveṣám
त्वेषे
tveṣé
त्वेषाणि / त्वेषा¹
tveṣā́ṇi / tveṣā́¹
Instrumental त्वेषेण
tveṣéṇa
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषैः / त्वेषेभिः¹
tveṣaíḥ / tveṣébhiḥ¹
Dative त्वेषाय
tveṣā́ya
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Ablative त्वेषात्
tveṣā́t
त्वेषाभ्याम्
tveṣā́bhyām
त्वेषेभ्यः
tveṣébhyaḥ
Genitive त्वेषस्य
tveṣásya
त्वेषयोः
tveṣáyoḥ
त्वेषाणाम्
tveṣā́ṇām
Locative त्वेषे
tveṣé
त्वेषयोः
tveṣáyoḥ
त्वेषेषु
tveṣéṣu
Notes
  • ¹Vedic

References[edit]