दाशरथ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of दशरथ (daśaratha)

Pronunciation[edit]

Adjective[edit]

दाशरथ (dāśaratha) stem

  1. relating to, belonging to, or coming from Dasharatha or his descendants

Declension[edit]

Masculine a-stem declension of दाशरथ (dāśaratha)
Singular Dual Plural
Nominative दाशरथः
dāśarathaḥ
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Vocative दाशरथ
dāśaratha
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Accusative दाशरथम्
dāśaratham
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथान्
dāśarathān
Instrumental दाशरथेन
dāśarathena
दाशरथाभ्याम्
dāśarathābhyām
दाशरथैः / दाशरथेभिः¹
dāśarathaiḥ / dāśarathebhiḥ¹
Dative दाशरथाय
dāśarathāya
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Ablative दाशरथात्
dāśarathāt
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Genitive दाशरथस्य
dāśarathasya
दाशरथयोः
dāśarathayoḥ
दाशरथानाम्
dāśarathānām
Locative दाशरथे
dāśarathe
दाशरथयोः
dāśarathayoḥ
दाशरथेषु
dāśaratheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of दाशरथी (dāśarathī)
Singular Dual Plural
Nominative दाशरथी
dāśarathī
दाशरथ्यौ / दाशरथी¹
dāśarathyau / dāśarathī¹
दाशरथ्यः / दाशरथीः¹
dāśarathyaḥ / dāśarathīḥ¹
Vocative दाशरथि
dāśarathi
दाशरथ्यौ / दाशरथी¹
dāśarathyau / dāśarathī¹
दाशरथ्यः / दाशरथीः¹
dāśarathyaḥ / dāśarathīḥ¹
Accusative दाशरथीम्
dāśarathīm
दाशरथ्यौ / दाशरथी¹
dāśarathyau / dāśarathī¹
दाशरथीः
dāśarathīḥ
Instrumental दाशरथ्या
dāśarathyā
दाशरथीभ्याम्
dāśarathībhyām
दाशरथीभिः
dāśarathībhiḥ
Dative दाशरथ्यै
dāśarathyai
दाशरथीभ्याम्
dāśarathībhyām
दाशरथीभ्यः
dāśarathībhyaḥ
Ablative दाशरथ्याः / दाशरथ्यै²
dāśarathyāḥ / dāśarathyai²
दाशरथीभ्याम्
dāśarathībhyām
दाशरथीभ्यः
dāśarathībhyaḥ
Genitive दाशरथ्याः / दाशरथ्यै²
dāśarathyāḥ / dāśarathyai²
दाशरथ्योः
dāśarathyoḥ
दाशरथीनाम्
dāśarathīnām
Locative दाशरथ्याम्
dāśarathyām
दाशरथ्योः
dāśarathyoḥ
दाशरथीषु
dāśarathīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दाशरथ (dāśaratha)
Singular Dual Plural
Nominative दाशरथम्
dāśaratham
दाशरथे
dāśarathe
दाशरथानि / दाशरथा¹
dāśarathāni / dāśarathā¹
Vocative दाशरथ
dāśaratha
दाशरथे
dāśarathe
दाशरथानि / दाशरथा¹
dāśarathāni / dāśarathā¹
Accusative दाशरथम्
dāśaratham
दाशरथे
dāśarathe
दाशरथानि / दाशरथा¹
dāśarathāni / dāśarathā¹
Instrumental दाशरथेन
dāśarathena
दाशरथाभ्याम्
dāśarathābhyām
दाशरथैः / दाशरथेभिः¹
dāśarathaiḥ / dāśarathebhiḥ¹
Dative दाशरथाय
dāśarathāya
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Ablative दाशरथात्
dāśarathāt
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Genitive दाशरथस्य
dāśarathasya
दाशरथयोः
dāśarathayoḥ
दाशरथानाम्
dāśarathānām
Locative दाशरथे
dāśarathe
दाशरथयोः
dāśarathayoḥ
दाशरथेषु
dāśaratheṣu
Notes
  • ¹Vedic

Proper noun[edit]

दाशरथ (dāśaratha) stemm

  1. a son of Dasharatha (i.e. Rāma)
  2. (in the plural) the four sons of Dasharatha

Declension[edit]

Masculine a-stem declension of दाशरथ (dāśaratha)
Singular Dual Plural
Nominative दाशरथः
dāśarathaḥ
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Vocative दाशरथ
dāśaratha
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथाः / दाशरथासः¹
dāśarathāḥ / dāśarathāsaḥ¹
Accusative दाशरथम्
dāśaratham
दाशरथौ / दाशरथा¹
dāśarathau / dāśarathā¹
दाशरथान्
dāśarathān
Instrumental दाशरथेन
dāśarathena
दाशरथाभ्याम्
dāśarathābhyām
दाशरथैः / दाशरथेभिः¹
dāśarathaiḥ / dāśarathebhiḥ¹
Dative दाशरथाय
dāśarathāya
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Ablative दाशरथात्
dāśarathāt
दाशरथाभ्याम्
dāśarathābhyām
दाशरथेभ्यः
dāśarathebhyaḥ
Genitive दाशरथस्य
dāśarathasya
दाशरथयोः
dāśarathayoḥ
दाशरथानाम्
dāśarathānām
Locative दाशरथे
dāśarathe
दाशरथयोः
dāśarathayoḥ
दाशरथेषु
dāśaratheṣu
Notes
  • ¹Vedic