द्रावयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Verb[edit]

द्रावयति (drāváyati) third-singular present indicative (root द्रु, class 10, type P, causative)

  1. to cause to run, make flow
  2. to melt, liquefy

Conjugation[edit]

Present: द्रावयति (drāváyati), द्रावयते (drāváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रावयति
drāváyati
द्रावयतः
drāváyataḥ
द्रावयन्ति
drāváyanti
द्रावयते
drāváyate
द्रावयेते
drāváyete
द्रावयन्ते
drāváyante
Second द्रावयसि
drāváyasi
द्रावयथः
drāváyathaḥ
द्रावयथ
drāváyatha
द्रावयसे
drāváyase
द्रावयेथे
drāváyethe
द्रावयध्वे
drāváyadhve
First द्रावयामि
drāváyāmi
द्रावयावः
drāváyāvaḥ
द्रावयामः
drāváyāmaḥ
द्रावये
drāváye
द्रावयावहे
drāváyāvahe
द्रावयामहे
drāváyāmahe
Imperative
Third द्रावयतु
drāváyatu
द्रावयताम्
drāváyatām
द्रावयन्तु
drāváyantu
द्रावयताम्
drāváyatām
द्रावयेताम्
drāváyetām
द्रावयन्ताम्
drāváyantām
Second द्रावय
drāváya
द्रावयतम्
drāváyatam
द्रावयत
drāváyata
द्रावयस्व
drāváyasva
द्रावयेथाम्
drāváyethām
द्रावयध्वम्
drāváyadhvam
First द्रावयाणि
drāváyāṇi
द्रावयाव
drāváyāva
द्रावयाम
drāváyāma
द्रावयै
drāváyai
द्रावयावहै
drāváyāvahai
द्रावयामहै
drāváyāmahai
Optative/Potential
Third द्रावयेत्
drāváyet
द्रावयेताम्
drāváyetām
द्रावयेयुः
drāváyeyuḥ
द्रावयेत
drāváyeta
द्रावयेयाताम्
drāváyeyātām
द्रावयेरन्
drāváyeran
Second द्रावयेः
drāváyeḥ
द्रावयेतम्
drāváyetam
द्रावयेत
drāváyeta
द्रावयेथाः
drāváyethāḥ
द्रावयेयाथाम्
drāváyeyāthām
द्रावयेध्वम्
drāváyedhvam
First द्रावयेयम्
drāváyeyam
द्रावयेव
drāváyeva
द्रावयेम
drāváyema
द्रावयेय
drāváyeya
द्रावयेवहि
drāváyevahi
द्रावयेमहि
drāváyemahi
Participles
द्रावयत्
drāváyat
द्रावयमाण / द्रावयाण¹
drāváyamāṇa / drāvayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अद्रावयत् (ádrāvayat), अद्रावयत (ádrāvayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रावयत्
ádrāvayat
अद्रावयताम्
ádrāvayatām
अद्रावयन्
ádrāvayan
अद्रावयत
ádrāvayata
अद्रावयेताम्
ádrāvayetām
अद्रावयन्त
ádrāvayanta
Second अद्रावयः
ádrāvayaḥ
अद्रावयतम्
ádrāvayatam
अद्रावयत
ádrāvayata
अद्रावयथाः
ádrāvayathāḥ
अद्रावयेथाम्
ádrāvayethām
अद्रावयध्वम्
ádrāvayadhvam
First अद्रावयम्
ádrāvayam
अद्रावयाव
ádrāvayāva
अद्रावयाम
ádrāvayāma
अद्रावये
ádrāvaye
अद्रावयावहि
ádrāvayāvahi
अद्रावयामहि
ádrāvayāmahi

References[edit]