नरक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Alternative forms[edit]

Etymology[edit]

Borrowed from Sanskrit नरक (naraka).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nə.ɾək/, [nɐ.ɾɐk]

Noun[edit]

नरक (narakm

  1. hell
    Synonym: (Islam) जहन्नुम (jahannum)

Declension[edit]

Nepali[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

नरक (narak)

  1. hell

Pali[edit]

Alternative forms[edit]

Noun[edit]

नरक m

  1. Devanagari script form of naraka (“hell”)

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

नरक (náraka, naráka) stemm or n

  1. hell

Declension[edit]

Masculine a-stem declension of नरक (náraka)
Singular Dual Plural
Nominative नरकः
nárakaḥ
नरकौ / नरका¹
nárakau / nárakā¹
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Vocative नरक
náraka
नरकौ / नरका¹
nárakau / nárakā¹
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Accusative नरकम्
nárakam
नरकौ / नरका¹
nárakau / nárakā¹
नरकान्
nárakān
Instrumental नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
Dative नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Ablative नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Genitive नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
Locative नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नरक (náraka)
Singular Dual Plural
Nominative नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Vocative नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Accusative नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Instrumental नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
Dative नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Ablative नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Genitive नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
Locative नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of नरक (naráka)
Singular Dual Plural
Nominative नरकः
narákaḥ
नरकौ / नरका¹
narákau / narákā¹
नरकाः / नरकासः¹
narákāḥ / narákāsaḥ¹
Vocative नरक
náraka
नरकौ / नरका¹
nárakau / nárakā¹
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Accusative नरकम्
narákam
नरकौ / नरका¹
narákau / narákā¹
नरकान्
narákān
Instrumental नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
Dative नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Ablative नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Genitive नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
Locative नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नरक (naráka)
Singular Dual Plural
Nominative नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
Vocative नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Accusative नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
Instrumental नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
Dative नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Ablative नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Genitive नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
Locative नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
Notes
  • ¹Vedic

Descendants[edit]