नाट्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From नाट (nāṭa, dancing, acting), from नट (naṭa, to dance, act), a corruption of नृत् (nṛt).

Pronunciation[edit]

Noun[edit]

नाट्य (nāṭya) stemn

  1. dance

Declension[edit]

Neuter a-stem declension of नाट्य (nāṭya)
Singular Dual Plural
Nominative नाट्यम्
nāṭyam
नाट्ये
nāṭye
नाट्यानि / नाट्या¹
nāṭyāni / nāṭyā¹
Vocative नाट्य
nāṭya
नाट्ये
nāṭye
नाट्यानि / नाट्या¹
nāṭyāni / nāṭyā¹
Accusative नाट्यम्
nāṭyam
नाट्ये
nāṭye
नाट्यानि / नाट्या¹
nāṭyāni / nāṭyā¹
Instrumental नाट्येन
nāṭyena
नाट्याभ्याम्
nāṭyābhyām
नाट्यैः / नाट्येभिः¹
nāṭyaiḥ / nāṭyebhiḥ¹
Dative नाट्याय
nāṭyāya
नाट्याभ्याम्
nāṭyābhyām
नाट्येभ्यः
nāṭyebhyaḥ
Ablative नाट्यात्
nāṭyāt
नाट्याभ्याम्
nāṭyābhyām
नाट्येभ्यः
nāṭyebhyaḥ
Genitive नाट्यस्य
nāṭyasya
नाट्ययोः
nāṭyayoḥ
नाट्यानाम्
nāṭyānām
Locative नाट्ये
nāṭye
नाट्ययोः
nāṭyayoḥ
नाट्येषु
nāṭyeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: nacca

Further reading[edit]

  • Hellwig, Oliver (2010-2024) “nāṭya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.