पक्षिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of पक्ष (pakṣá, wing) +‎ -इन् (-in, possessing)

Pronunciation[edit]

Adjective[edit]

पक्षिन् (pakṣín) stem

  1. winged
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.20.10:
      वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना।
      आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत॥
      vṛṣaṇaśvéna maruto vṛ́ṣapsunā ráthena vṛ́ṣanābhinā.
      ā́ śyenā́so ná pakṣíṇo vṛ́thā naro havyā́ no vītáye gata.
      Maruts, leaders of rites, come like winged birds in your rain- shedding, strong-horsed chariot,whose wheels bestow showers, to partake of our oblations.

Declension[edit]

Masculine in-stem declension of पक्षिन् (pakṣín)
Singular Dual Plural
Nominative पक्षी
pakṣī́
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Vocative पक्षिन्
pákṣin
पक्षिणौ / पक्षिणा¹
pákṣiṇau / pákṣiṇā¹
पक्षिणः
pákṣiṇaḥ
Accusative पक्षिणम्
pakṣíṇam
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Instrumental पक्षिणा
pakṣíṇā
पक्षिभ्याम्
pakṣíbhyām
पक्षिभिः
pakṣíbhiḥ
Dative पक्षिणे
pakṣíṇe
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Ablative पक्षिणः
pakṣíṇaḥ
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Genitive पक्षिणः
pakṣíṇaḥ
पक्षिणोः
pakṣíṇoḥ
पक्षिणाम्
pakṣíṇām
Locative पक्षिणि
pakṣíṇi
पक्षिणोः
pakṣíṇoḥ
पक्षिषु
pakṣíṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पक्षिणी (pakṣíṇī)
Singular Dual Plural
Nominative पक्षिणी
pakṣíṇī
पक्षिण्यौ / पक्षिणी¹
pakṣíṇyau / pakṣíṇī¹
पक्षिण्यः / पक्षिणीः¹
pakṣíṇyaḥ / pakṣíṇīḥ¹
Vocative पक्षिणि
pákṣiṇi
पक्षिण्यौ / पक्षिणी¹
pákṣiṇyau / pákṣiṇī¹
पक्षिण्यः / पक्षिणीः¹
pákṣiṇyaḥ / pákṣiṇīḥ¹
Accusative पक्षिणीम्
pakṣíṇīm
पक्षिण्यौ / पक्षिणी¹
pakṣíṇyau / pakṣíṇī¹
पक्षिणीः
pakṣíṇīḥ
Instrumental पक्षिण्या
pakṣíṇyā
पक्षिणीभ्याम्
pakṣíṇībhyām
पक्षिणीभिः
pakṣíṇībhiḥ
Dative पक्षिण्यै
pakṣíṇyai
पक्षिणीभ्याम्
pakṣíṇībhyām
पक्षिणीभ्यः
pakṣíṇībhyaḥ
Ablative पक्षिण्याः / पक्षिण्यै²
pakṣíṇyāḥ / pakṣíṇyai²
पक्षिणीभ्याम्
pakṣíṇībhyām
पक्षिणीभ्यः
pakṣíṇībhyaḥ
Genitive पक्षिण्याः / पक्षिण्यै²
pakṣíṇyāḥ / pakṣíṇyai²
पक्षिण्योः
pakṣíṇyoḥ
पक्षिणीनाम्
pakṣíṇīnām
Locative पक्षिण्याम्
pakṣíṇyām
पक्षिण्योः
pakṣíṇyoḥ
पक्षिणीषु
pakṣíṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of पक्षिन् (pakṣín)
Singular Dual Plural
Nominative पक्षि
pakṣí
पक्षिणी
pakṣíṇī
पक्षीणि
pakṣī́ṇi
Vocative पक्षि / पक्षिन्
pákṣi / pákṣin
पक्षिणी
pákṣiṇī
पक्षीणि
pákṣīṇi
Accusative पक्षि
pakṣí
पक्षिणी
pakṣíṇī
पक्षीणि
pakṣī́ṇi
Instrumental पक्षिणा
pakṣíṇā
पक्षिभ्याम्
pakṣíbhyām
पक्षिभिः
pakṣíbhiḥ
Dative पक्षिणे
pakṣíṇe
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Ablative पक्षिणः
pakṣíṇaḥ
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Genitive पक्षिणः
pakṣíṇaḥ
पक्षिणोः
pakṣíṇoḥ
पक्षिणाम्
pakṣíṇām
Locative पक्षिणि
pakṣíṇi
पक्षिणोः
pakṣíṇoḥ
पक्षिषु
pakṣíṣu

Descendants[edit]

  • Pali: pakkhin

Noun[edit]

पक्षिन् (pakṣín) stemm

  1. a bird; any winged animal
    Synonym: वि (vi)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.48.5:
      आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती। ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिण॑:
      ā́ ghā yóṣeva sūnáryuṣā́ yāti prabhuñjatī́. jaráyantī vṛ́janaṃ padvádīyata útpātayati pakṣíṇa:.
      Uṣas, nourishing all, comes daily like a matron, the directress of household duties, conducting all transient creatures to decay; at her coming each biped stirs and she wakes up the birds.

Declension[edit]

Masculine in-stem declension of पक्षिन् (pakṣín)
Singular Dual Plural
Nominative पक्षी
pakṣī́
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Vocative पक्षिन्
pákṣin
पक्षिणौ / पक्षिणा¹
pákṣiṇau / pákṣiṇā¹
पक्षिणः
pákṣiṇaḥ
Accusative पक्षिणम्
pakṣíṇam
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Instrumental पक्षिणा
pakṣíṇā
पक्षिभ्याम्
pakṣíbhyām
पक्षिभिः
pakṣíbhiḥ
Dative पक्षिणे
pakṣíṇe
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Ablative पक्षिणः
pakṣíṇaḥ
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Genitive पक्षिणः
pakṣíṇaḥ
पक्षिणोः
pakṣíṇoḥ
पक्षिणाम्
pakṣíṇām
Locative पक्षिणि
pakṣíṇi
पक्षिणोः
pakṣíṇoḥ
पक्षिषु
pakṣíṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]