पादत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit पादत्र (pādatra).

Pronunciation[edit]

  • (Delhi) IPA(key): /pɑː.d̪ət̪.ɾᵊ/, [päː.d̪ɐt̪.ɾᵊ]

Noun[edit]

पादत्र (pādatram

  1. (formal) shoe
    Synonyms: जूता (jūtā), पादत्राण (pādatrāṇ)

Declension[edit]

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

पादत्र (pādatra) stemm or n

  1. Alternative spelling of पादत्राण (pādatrāṇa)

Declension[edit]

Masculine a-stem declension of पादत्र (pādatra)
Singular Dual Plural
Nominative पादत्रः
pādatraḥ
पादत्रौ / पादत्रा¹
pādatrau / pādatrā¹
पादत्राः / पादत्रासः¹
pādatrāḥ / pādatrāsaḥ¹
Vocative पादत्र
pādatra
पादत्रौ / पादत्रा¹
pādatrau / pādatrā¹
पादत्राः / पादत्रासः¹
pādatrāḥ / pādatrāsaḥ¹
Accusative पादत्रम्
pādatram
पादत्रौ / पादत्रा¹
pādatrau / pādatrā¹
पादत्रान्
pādatrān
Instrumental पादत्रेण
pādatreṇa
पादत्राभ्याम्
pādatrābhyām
पादत्रैः / पादत्रेभिः¹
pādatraiḥ / pādatrebhiḥ¹
Dative पादत्राय
pādatrāya
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Ablative पादत्रात्
pādatrāt
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Genitive पादत्रस्य
pādatrasya
पादत्रयोः
pādatrayoḥ
पादत्राणाम्
pādatrāṇām
Locative पादत्रे
pādatre
पादत्रयोः
pādatrayoḥ
पादत्रेषु
pādatreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पादत्र (pādatra)
Singular Dual Plural
Nominative पादत्रम्
pādatram
पादत्रे
pādatre
पादत्राणि / पादत्रा¹
pādatrāṇi / pādatrā¹
Vocative पादत्र
pādatra
पादत्रे
pādatre
पादत्राणि / पादत्रा¹
pādatrāṇi / pādatrā¹
Accusative पादत्रम्
pādatram
पादत्रे
pādatre
पादत्राणि / पादत्रा¹
pādatrāṇi / pādatrā¹
Instrumental पादत्रेण
pādatreṇa
पादत्राभ्याम्
pādatrābhyām
पादत्रैः / पादत्रेभिः¹
pādatraiḥ / pādatrebhiḥ¹
Dative पादत्राय
pādatrāya
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Ablative पादत्रात्
pādatrāt
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Genitive पादत्रस्य
pādatrasya
पादत्रयोः
pādatrayoḥ
पादत्राणाम्
pādatrāṇām
Locative पादत्रे
pādatre
पादत्रयोः
pādatrayoḥ
पादत्रेषु
pādatreṣu
Notes
  • ¹Vedic

References[edit]