पावक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Iranian *pawHākás, from Proto-Indo-European *pewH- (to be clean, pure); compare Parthian [Term?] (/⁠pawāg⁠/), Persian پاک (pâk, pure). The Sanskrit root is पू (, to purify).

Pronunciation[edit]

Adjective[edit]

पावक (pāvaká) stem (metrically पवाक (pavāká))

  1. pure, clear, bright, shining

Declension[edit]

Masculine a-stem declension of पावक (pāvaká)
Singular Dual Plural
Nominative पावकः
pāvakáḥ
पावकौ / पावका¹
pāvakaú / pāvakā́¹
पावकाः / पावकासः¹
pāvakā́ḥ / pāvakā́saḥ¹
Vocative पावक
pā́vaka
पावकौ / पावका¹
pā́vakau / pā́vakā¹
पावकाः / पावकासः¹
pā́vakāḥ / pā́vakāsaḥ¹
Accusative पावकम्
pāvakám
पावकौ / पावका¹
pāvakaú / pāvakā́¹
पावकान्
pāvakā́n
Instrumental पावकेन
pāvakéna
पावकाभ्याम्
pāvakā́bhyām
पावकैः / पावकेभिः¹
pāvakaíḥ / pāvakébhiḥ¹
Dative पावकाय
pāvakā́ya
पावकाभ्याम्
pāvakā́bhyām
पावकेभ्यः
pāvakébhyaḥ
Ablative पावकात्
pāvakā́t
पावकाभ्याम्
pāvakā́bhyām
पावकेभ्यः
pāvakébhyaḥ
Genitive पावकस्य
pāvakásya
पावकयोः
pāvakáyoḥ
पावकानाम्
pāvakā́nām
Locative पावके
pāvaké
पावकयोः
pāvakáyoḥ
पावकेषु
pāvakéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पावका (pāvakā́)
Singular Dual Plural
Nominative पावका
pāvakā́
पावके
pāvaké
पावकाः
pāvakā́ḥ
Vocative पावके
pā́vake
पावके
pā́vake
पावकाः
pā́vakāḥ
Accusative पावकाम्
pāvakā́m
पावके
pāvaké
पावकाः
pāvakā́ḥ
Instrumental पावकया / पावका¹
pāvakáyā / pāvakā́¹
पावकाभ्याम्
pāvakā́bhyām
पावकाभिः
pāvakā́bhiḥ
Dative पावकायै
pāvakā́yai
पावकाभ्याम्
pāvakā́bhyām
पावकाभ्यः
pāvakā́bhyaḥ
Ablative पावकायाः / पावकायै²
pāvakā́yāḥ / pāvakā́yai²
पावकाभ्याम्
pāvakā́bhyām
पावकाभ्यः
pāvakā́bhyaḥ
Genitive पावकायाः / पावकायै²
pāvakā́yāḥ / pāvakā́yai²
पावकयोः
pāvakáyoḥ
पावकानाम्
pāvakā́nām
Locative पावकायाम्
pāvakā́yām
पावकयोः
pāvakáyoḥ
पावकासु
pāvakā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पावक (pāvaká)
Singular Dual Plural
Nominative पावकम्
pāvakám
पावके
pāvaké
पावकानि / पावका¹
pāvakā́ni / pāvakā́¹
Vocative पावक
pā́vaka
पावके
pā́vake
पावकानि / पावका¹
pā́vakāni / pā́vakā¹
Accusative पावकम्
pāvakám
पावके
pāvaké
पावकानि / पावका¹
pāvakā́ni / pāvakā́¹
Instrumental पावकेन
pāvakéna
पावकाभ्याम्
pāvakā́bhyām
पावकैः / पावकेभिः¹
pāvakaíḥ / pāvakébhiḥ¹
Dative पावकाय
pāvakā́ya
पावकाभ्याम्
pāvakā́bhyām
पावकेभ्यः
pāvakébhyaḥ
Ablative पावकात्
pāvakā́t
पावकाभ्याम्
pāvakā́bhyām
पावकेभ्यः
pāvakébhyaḥ
Genitive पावकस्य
pāvakásya
पावकयोः
pāvakáyoḥ
पावकानाम्
pāvakā́nām
Locative पावके
pāvaké
पावकयोः
pāvakáyoḥ
पावकेषु
pāvakéṣu
Notes
  • ¹Vedic

Noun[edit]

पावक (pāvaká) stemm (metrically पवाक (pavāká))

  1. fire or the god of fire
  2. the number three (like all words for "fire", because fire is of three kinds)

Declension[edit]

Masculine a-stem declension of पावक (pāvaká)
Singular Dual Plural
Nominative पावकः
pāvakáḥ
पावकौ / पावका¹
pāvakaú / pāvakā́¹
पावकाः / पावकासः¹
pāvakā́ḥ / pāvakā́saḥ¹
Vocative पावक
pā́vaka
पावकौ / पावका¹
pā́vakau / pā́vakā¹
पावकाः / पावकासः¹
pā́vakāḥ / pā́vakāsaḥ¹
Accusative पावकम्
pāvakám
पावकौ / पावका¹
pāvakaú / pāvakā́¹
पावकान्
pāvakā́n
Instrumental पावकेन
pāvakéna
पावकाभ्याम्
pāvakā́bhyām
पावकैः / पावकेभिः¹
pāvakaíḥ / pāvakébhiḥ¹
Dative पावकाय
pāvakā́ya
पावकाभ्याम्
pāvakā́bhyām
पावकेभ्यः
pāvakébhyaḥ
Ablative पावकात्
pāvakā́t
पावकाभ्याम्
pāvakā́bhyām
पावकेभ्यः
pāvakébhyaḥ
Genitive पावकस्य
pāvakásya
पावकयोः
pāvakáyoḥ
पावकानाम्
pāvakā́nām
Locative पावके
pāvaké
पावकयोः
pāvakáyoḥ
पावकेषु
pāvakéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Malay: pawaka

References[edit]