पौष्टिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit पौष्टिक (pauṣṭika).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɔːʂ.ʈɪk/

Adjective[edit]

पौष्टिक (pauṣṭik) (indeclinable, Urdu spelling پوشٹک)

  1. (relational) nourishment
  2. nourishing, nutritious (providing nourishment)
    पौष्टिक औषधpauṣṭik auṣadhnutraceutical

Sanskrit[edit]

Etymology[edit]

From पुष्टि (puṣṭi) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

पौष्टिक (pauṣṭika) stem

  1. relating to growth or welfare, nourishing, invigorating, furthering, promoting

Declension[edit]

Masculine a-stem declension of पौष्टिक (pauṣṭika)
Singular Dual Plural
Nominative पौष्टिकः
pauṣṭikaḥ
पौष्टिकौ / पौष्टिका¹
pauṣṭikau / pauṣṭikā¹
पौष्टिकाः / पौष्टिकासः¹
pauṣṭikāḥ / pauṣṭikāsaḥ¹
Vocative पौष्टिक
pauṣṭika
पौष्टिकौ / पौष्टिका¹
pauṣṭikau / pauṣṭikā¹
पौष्टिकाः / पौष्टिकासः¹
pauṣṭikāḥ / pauṣṭikāsaḥ¹
Accusative पौष्टिकम्
pauṣṭikam
पौष्टिकौ / पौष्टिका¹
pauṣṭikau / pauṣṭikā¹
पौष्टिकान्
pauṣṭikān
Instrumental पौष्टिकेन
pauṣṭikena
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकैः / पौष्टिकेभिः¹
pauṣṭikaiḥ / pauṣṭikebhiḥ¹
Dative पौष्टिकाय
pauṣṭikāya
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Ablative पौष्टिकात्
pauṣṭikāt
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Genitive पौष्टिकस्य
pauṣṭikasya
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकानाम्
pauṣṭikānām
Locative पौष्टिके
pauṣṭike
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकेषु
pauṣṭikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पौष्टिकी (pauṣṭikī)
Singular Dual Plural
Nominative पौष्टिकी
pauṣṭikī
पौष्टिक्यौ / पौष्टिकी¹
pauṣṭikyau / pauṣṭikī¹
पौष्टिक्यः / पौष्टिकीः¹
pauṣṭikyaḥ / pauṣṭikīḥ¹
Vocative पौष्टिकि
pauṣṭiki
पौष्टिक्यौ / पौष्टिकी¹
pauṣṭikyau / pauṣṭikī¹
पौष्टिक्यः / पौष्टिकीः¹
pauṣṭikyaḥ / pauṣṭikīḥ¹
Accusative पौष्टिकीम्
pauṣṭikīm
पौष्टिक्यौ / पौष्टिकी¹
pauṣṭikyau / pauṣṭikī¹
पौष्टिकीः
pauṣṭikīḥ
Instrumental पौष्टिक्या
pauṣṭikyā
पौष्टिकीभ्याम्
pauṣṭikībhyām
पौष्टिकीभिः
pauṣṭikībhiḥ
Dative पौष्टिक्यै
pauṣṭikyai
पौष्टिकीभ्याम्
pauṣṭikībhyām
पौष्टिकीभ्यः
pauṣṭikībhyaḥ
Ablative पौष्टिक्याः / पौष्टिक्यै²
pauṣṭikyāḥ / pauṣṭikyai²
पौष्टिकीभ्याम्
pauṣṭikībhyām
पौष्टिकीभ्यः
pauṣṭikībhyaḥ
Genitive पौष्टिक्याः / पौष्टिक्यै²
pauṣṭikyāḥ / pauṣṭikyai²
पौष्टिक्योः
pauṣṭikyoḥ
पौष्टिकीनाम्
pauṣṭikīnām
Locative पौष्टिक्याम्
pauṣṭikyām
पौष्टिक्योः
pauṣṭikyoḥ
पौष्टिकीषु
pauṣṭikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पौष्टिक (pauṣṭika)
Singular Dual Plural
Nominative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Vocative पौष्टिक
pauṣṭika
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Accusative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Instrumental पौष्टिकेन
pauṣṭikena
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकैः / पौष्टिकेभिः¹
pauṣṭikaiḥ / pauṣṭikebhiḥ¹
Dative पौष्टिकाय
pauṣṭikāya
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Ablative पौष्टिकात्
pauṣṭikāt
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Genitive पौष्टिकस्य
pauṣṭikasya
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकानाम्
pauṣṭikānām
Locative पौष्टिके
pauṣṭike
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकेषु
pauṣṭikeṣu
Notes
  • ¹Vedic

Noun[edit]

पौष्टिक (pauṣṭika) stemn

  1. a cloth worn during the ceremony of tonsure

Declension[edit]

Neuter a-stem declension of पौष्टिक (pauṣṭika)
Singular Dual Plural
Nominative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Vocative पौष्टिक
pauṣṭika
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Accusative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Instrumental पौष्टिकेन
pauṣṭikena
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकैः / पौष्टिकेभिः¹
pauṣṭikaiḥ / pauṣṭikebhiḥ¹
Dative पौष्टिकाय
pauṣṭikāya
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Ablative पौष्टिकात्
pauṣṭikāt
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Genitive पौष्टिकस्य
pauṣṭikasya
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकानाम्
pauṣṭikānām
Locative पौष्टिके
pauṣṭike
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकेषु
pauṣṭikeṣu
Notes
  • ¹Vedic

References[edit]