प्रक्षालित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit प्रक्षालित (prakṣālita). By surface analysis, प्र- (pra-) +‎ क्षालित (kṣālit).

Pronunciation[edit]

  • (Delhi) IPA(key): /pɾək.ʂɑː.lɪt̪/, [pɾɐk.ʃäː.lɪt̪]

Adjective[edit]

प्रक्षालित (prakṣālit) (indeclinable) (formal)

  1. washed, cleaned, purified
  2. expiated

Related terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From प्र- (pra-) +‎ क्षालित (kṣālita).

Pronunciation[edit]

Adjective[edit]

प्रक्षालित (prakṣālita) stem

  1. washed, cleaned, purified
  2. expiated

Declension[edit]

Masculine a-stem declension of प्रक्षालित (prakṣālita)
Singular Dual Plural
Nominative प्रक्षालितः
prakṣālitaḥ
प्रक्षालितौ / प्रक्षालिता¹
prakṣālitau / prakṣālitā¹
प्रक्षालिताः / प्रक्षालितासः¹
prakṣālitāḥ / prakṣālitāsaḥ¹
Vocative प्रक्षालित
prakṣālita
प्रक्षालितौ / प्रक्षालिता¹
prakṣālitau / prakṣālitā¹
प्रक्षालिताः / प्रक्षालितासः¹
prakṣālitāḥ / prakṣālitāsaḥ¹
Accusative प्रक्षालितम्
prakṣālitam
प्रक्षालितौ / प्रक्षालिता¹
prakṣālitau / prakṣālitā¹
प्रक्षालितान्
prakṣālitān
Instrumental प्रक्षालितेन
prakṣālitena
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितैः / प्रक्षालितेभिः¹
prakṣālitaiḥ / prakṣālitebhiḥ¹
Dative प्रक्षालिताय
prakṣālitāya
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Ablative प्रक्षालितात्
prakṣālitāt
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Genitive प्रक्षालितस्य
prakṣālitasya
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितानाम्
prakṣālitānām
Locative प्रक्षालिते
prakṣālite
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितेषु
prakṣāliteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रक्षालिता (prakṣālitā)
Singular Dual Plural
Nominative प्रक्षालिता
prakṣālitā
प्रक्षालिते
prakṣālite
प्रक्षालिताः
prakṣālitāḥ
Vocative प्रक्षालिते
prakṣālite
प्रक्षालिते
prakṣālite
प्रक्षालिताः
prakṣālitāḥ
Accusative प्रक्षालिताम्
prakṣālitām
प्रक्षालिते
prakṣālite
प्रक्षालिताः
prakṣālitāḥ
Instrumental प्रक्षालितया / प्रक्षालिता¹
prakṣālitayā / prakṣālitā¹
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालिताभिः
prakṣālitābhiḥ
Dative प्रक्षालितायै
prakṣālitāyai
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालिताभ्यः
prakṣālitābhyaḥ
Ablative प्रक्षालितायाः / प्रक्षालितायै²
prakṣālitāyāḥ / prakṣālitāyai²
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालिताभ्यः
prakṣālitābhyaḥ
Genitive प्रक्षालितायाः / प्रक्षालितायै²
prakṣālitāyāḥ / prakṣālitāyai²
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितानाम्
prakṣālitānām
Locative प्रक्षालितायाम्
prakṣālitāyām
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितासु
prakṣālitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रक्षालित (prakṣālita)
Singular Dual Plural
Nominative प्रक्षालितम्
prakṣālitam
प्रक्षालिते
prakṣālite
प्रक्षालितानि / प्रक्षालिता¹
prakṣālitāni / prakṣālitā¹
Vocative प्रक्षालित
prakṣālita
प्रक्षालिते
prakṣālite
प्रक्षालितानि / प्रक्षालिता¹
prakṣālitāni / prakṣālitā¹
Accusative प्रक्षालितम्
prakṣālitam
प्रक्षालिते
prakṣālite
प्रक्षालितानि / प्रक्षालिता¹
prakṣālitāni / prakṣālitā¹
Instrumental प्रक्षालितेन
prakṣālitena
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितैः / प्रक्षालितेभिः¹
prakṣālitaiḥ / prakṣālitebhiḥ¹
Dative प्रक्षालिताय
prakṣālitāya
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Ablative प्रक्षालितात्
prakṣālitāt
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Genitive प्रक्षालितस्य
prakṣālitasya
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितानाम्
prakṣālitānām
Locative प्रक्षालिते
prakṣālite
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितेषु
prakṣāliteṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

  • Hindi: प्रक्षालित (prakṣālit) (learned)

Further reading[edit]