प्रतिष्ठित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

प्रति (prati) +‎ स्थित (sthita). The Sanskrit root is प्रतिष्ठा (pratiṣṭhā).

Pronunciation[edit]

Adjective[edit]

प्रतिष्ठित (prátiṣṭhita) stem

  1. situated, founded; fixed or rooted firmly; located in, contained within; supported, resting or dependent on
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 34.5:
      यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
      यस्मिंश्चित्तं सर्वमोतं प्रजानं तन्मे मनः शिवसंकल्पमस्तु ॥
      yasminnṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ.
      yasmiṃścittaṃ sarvamotaṃ prajānaṃ tanme manaḥ śivasaṃkalpamastu.
      Wherein the ṛcas, sāmans, and the yajus-verses are located like spokes within a car's nave,
      And wherein all the thought of creatures is inwoven, may that mind of mine be moved by the right intention.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 11.4.18:
      यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः
      सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥
      yaste prāṇedaṃ veda yasmiṃścāsi pratiṣṭhitaḥ.
      sarve tasmai baliṃ harān amuṣmiṃlloka uttame.
      Whoever, O Prāṇa, knows this regarding thee, and knows on what thou art supported, to him all shall offer tribute in yonder highest world.

Declension[edit]

Masculine a-stem declension of प्रतिष्ठित (prátiṣṭhita)
Singular Dual Plural
Nominative प्रतिष्ठितः
prátiṣṭhitaḥ
प्रतिष्ठितौ / प्रतिष्ठिता¹
prátiṣṭhitau / prátiṣṭhitā¹
प्रतिष्ठिताः / प्रतिष्ठितासः¹
prátiṣṭhitāḥ / prátiṣṭhitāsaḥ¹
Vocative प्रतिष्ठित
prátiṣṭhita
प्रतिष्ठितौ / प्रतिष्ठिता¹
prátiṣṭhitau / prátiṣṭhitā¹
प्रतिष्ठिताः / प्रतिष्ठितासः¹
prátiṣṭhitāḥ / prátiṣṭhitāsaḥ¹
Accusative प्रतिष्ठितम्
prátiṣṭhitam
प्रतिष्ठितौ / प्रतिष्ठिता¹
prátiṣṭhitau / prátiṣṭhitā¹
प्रतिष्ठितान्
prátiṣṭhitān
Instrumental प्रतिष्ठितेन
prátiṣṭhitena
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठितैः / प्रतिष्ठितेभिः¹
prátiṣṭhitaiḥ / prátiṣṭhitebhiḥ¹
Dative प्रतिष्ठिताय
prátiṣṭhitāya
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठितेभ्यः
prátiṣṭhitebhyaḥ
Ablative प्रतिष्ठितात्
prátiṣṭhitāt
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठितेभ्यः
prátiṣṭhitebhyaḥ
Genitive प्रतिष्ठितस्य
prátiṣṭhitasya
प्रतिष्ठितयोः
prátiṣṭhitayoḥ
प्रतिष्ठितानाम्
prátiṣṭhitānām
Locative प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठितयोः
prátiṣṭhitayoḥ
प्रतिष्ठितेषु
prátiṣṭhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रतिष्ठिता (prátiṣṭhitā)
Singular Dual Plural
Nominative प्रतिष्ठिता
prátiṣṭhitā
प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठिताः
prátiṣṭhitāḥ
Vocative प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठिताः
prátiṣṭhitāḥ
Accusative प्रतिष्ठिताम्
prátiṣṭhitām
प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठिताः
prátiṣṭhitāḥ
Instrumental प्रतिष्ठितया / प्रतिष्ठिता¹
prátiṣṭhitayā / prátiṣṭhitā¹
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठिताभिः
prátiṣṭhitābhiḥ
Dative प्रतिष्ठितायै
prátiṣṭhitāyai
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठिताभ्यः
prátiṣṭhitābhyaḥ
Ablative प्रतिष्ठितायाः / प्रतिष्ठितायै²
prátiṣṭhitāyāḥ / prátiṣṭhitāyai²
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठिताभ्यः
prátiṣṭhitābhyaḥ
Genitive प्रतिष्ठितायाः / प्रतिष्ठितायै²
prátiṣṭhitāyāḥ / prátiṣṭhitāyai²
प्रतिष्ठितयोः
prátiṣṭhitayoḥ
प्रतिष्ठितानाम्
prátiṣṭhitānām
Locative प्रतिष्ठितायाम्
prátiṣṭhitāyām
प्रतिष्ठितयोः
prátiṣṭhitayoḥ
प्रतिष्ठितासु
prátiṣṭhitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतिष्ठित (prátiṣṭhita)
Singular Dual Plural
Nominative प्रतिष्ठितम्
prátiṣṭhitam
प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठितानि / प्रतिष्ठिता¹
prátiṣṭhitāni / prátiṣṭhitā¹
Vocative प्रतिष्ठित
prátiṣṭhita
प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठितानि / प्रतिष्ठिता¹
prátiṣṭhitāni / prátiṣṭhitā¹
Accusative प्रतिष्ठितम्
prátiṣṭhitam
प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठितानि / प्रतिष्ठिता¹
prátiṣṭhitāni / prátiṣṭhitā¹
Instrumental प्रतिष्ठितेन
prátiṣṭhitena
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठितैः / प्रतिष्ठितेभिः¹
prátiṣṭhitaiḥ / prátiṣṭhitebhiḥ¹
Dative प्रतिष्ठिताय
prátiṣṭhitāya
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठितेभ्यः
prátiṣṭhitebhyaḥ
Ablative प्रतिष्ठितात्
prátiṣṭhitāt
प्रतिष्ठिताभ्याम्
prátiṣṭhitābhyām
प्रतिष्ठितेभ्यः
prátiṣṭhitebhyaḥ
Genitive प्रतिष्ठितस्य
prátiṣṭhitasya
प्रतिष्ठितयोः
prátiṣṭhitayoḥ
प्रतिष्ठितानाम्
prátiṣṭhitānām
Locative प्रतिष्ठिते
prátiṣṭhite
प्रतिष्ठितयोः
prátiṣṭhitayoḥ
प्रतिष्ठितेषु
prátiṣṭhiteṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]