प्रस्रव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

प्र- (pra-) +‎ स्रव (srava).

Pronunciation[edit]

Noun[edit]

प्रस्रव (prasrava) stemm

  1. trickling forth; oozing out
  2. flow; stream
  3. milk flowing from a breast or an udder
  4. urine
  5. gushing tears

Declension[edit]

Masculine a-stem declension of प्रस्रव (prasrava)
Singular Dual Plural
Nominative प्रस्रवः
prasravaḥ
प्रस्रवौ / प्रस्रवा¹
prasravau / prasravā¹
प्रस्रवाः / प्रस्रवासः¹
prasravāḥ / prasravāsaḥ¹
Vocative प्रस्रव
prasrava
प्रस्रवौ / प्रस्रवा¹
prasravau / prasravā¹
प्रस्रवाः / प्रस्रवासः¹
prasravāḥ / prasravāsaḥ¹
Accusative प्रस्रवम्
prasravam
प्रस्रवौ / प्रस्रवा¹
prasravau / prasravā¹
प्रस्रवान्
prasravān
Instrumental प्रस्रवेण
prasraveṇa
प्रस्रवाभ्याम्
prasravābhyām
प्रस्रवैः / प्रस्रवेभिः¹
prasravaiḥ / prasravebhiḥ¹
Dative प्रस्रवाय
prasravāya
प्रस्रवाभ्याम्
prasravābhyām
प्रस्रवेभ्यः
prasravebhyaḥ
Ablative प्रस्रवात्
prasravāt
प्रस्रवाभ्याम्
prasravābhyām
प्रस्रवेभ्यः
prasravebhyaḥ
Genitive प्रस्रवस्य
prasravasya
प्रस्रवयोः
prasravayoḥ
प्रस्रवाणाम्
prasravāṇām
Locative प्रस्रवे
prasrave
प्रस्रवयोः
prasravayoḥ
प्रस्रवेषु
prasraveṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: passāva

References[edit]