भिक्षुणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit भिक्षुणी (bhikṣuṇī).

Noun[edit]

भिक्षुणी (bhikṣuṇīf

  1. Buddhist nun

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

भिक्षु (bhikṣu) +‎ -णी (-ṇī).

Noun[edit]

भिक्षुणी (bhikṣuṇī) stemf

  1. Buddhist nun

Declension[edit]

Feminine ī-stem declension of भिक्षुणी
Nom. sg. भिक्षुणी (bhikṣuṇī)
Gen. sg. भिक्षुण्याः (bhikṣuṇyāḥ)
Singular Dual Plural
Nominative भिक्षुणी (bhikṣuṇī) भिक्षुण्यौ (bhikṣuṇyau) भिक्षुण्यः (bhikṣuṇyaḥ)
Vocative भिक्षुणि (bhikṣuṇi) भिक्षुण्यौ (bhikṣuṇyau) भिक्षुण्यः (bhikṣuṇyaḥ)
Accusative भिक्षुणीम् (bhikṣuṇīm) भिक्षुण्यौ (bhikṣuṇyau) भिक्षुणीः (bhikṣuṇīḥ)
Instrumental भिक्षुण्या (bhikṣuṇyā) भिक्षुणीभ्याम् (bhikṣuṇībhyām) भिक्षुणीभिः (bhikṣuṇībhiḥ)
Dative भिक्षुण्यै (bhikṣuṇyai) भिक्षुणीभ्याम् (bhikṣuṇībhyām) भिक्षुणीभ्यः (bhikṣuṇībhyaḥ)
Ablative भिक्षुण्याः (bhikṣuṇyāḥ) भिक्षुणीभ्याम् (bhikṣuṇībhyām) भिक्षुणीभ्यः (bhikṣuṇībhyaḥ)
Genitive भिक्षुण्याः (bhikṣuṇyāḥ) भिक्षुण्योः (bhikṣuṇyoḥ) भिक्षुणीनाम् (bhikṣuṇīnām)
Locative भिक्षुण्याम् (bhikṣuṇyām) भिक्षुण्योः (bhikṣuṇyoḥ) भिक्षुणीषु (bhikṣuṇīṣu)

Descendants[edit]