मग्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit मग्न (magna).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /məɡ.nᵊ/, [mɐɡ.nᵊ]

Adjective[edit]

मग्न (magna) (indeclinable)

  1. absorbed, immersed, involved
  2. devoted, pious

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *mesg-nós (immersed). By surface analysis, मज्ज् (majj, root) +‎ -न (-ná) .

Pronunciation[edit]

Adjective[edit]

मग्न (magná) stem

  1. immersed

Declension[edit]

Masculine a-stem declension of मग्न (magná)
Singular Dual Plural
Nominative मग्नः
magnáḥ
मग्नौ / मग्ना¹
magnaú / magnā́¹
मग्नाः / मग्नासः¹
magnā́ḥ / magnā́saḥ¹
Vocative मग्न
mágna
मग्नौ / मग्ना¹
mágnau / mágnā¹
मग्नाः / मग्नासः¹
mágnāḥ / mágnāsaḥ¹
Accusative मग्नम्
magnám
मग्नौ / मग्ना¹
magnaú / magnā́¹
मग्नान्
magnā́n
Instrumental मग्नेन
magnéna
मग्नाभ्याम्
magnā́bhyām
मग्नैः / मग्नेभिः¹
magnaíḥ / magnébhiḥ¹
Dative मग्नाय
magnā́ya
मग्नाभ्याम्
magnā́bhyām
मग्नेभ्यः
magnébhyaḥ
Ablative मग्नात्
magnā́t
मग्नाभ्याम्
magnā́bhyām
मग्नेभ्यः
magnébhyaḥ
Genitive मग्नस्य
magnásya
मग्नयोः
magnáyoḥ
मग्नानाम्
magnā́nām
Locative मग्ने
magné
मग्नयोः
magnáyoḥ
मग्नेषु
magnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मग्ना (magnā́)
Singular Dual Plural
Nominative मग्ना
magnā́
मग्ने
magné
मग्नाः
magnā́ḥ
Vocative मग्ने
mágne
मग्ने
mágne
मग्नाः
mágnāḥ
Accusative मग्नाम्
magnā́m
मग्ने
magné
मग्नाः
magnā́ḥ
Instrumental मग्नया / मग्ना¹
magnáyā / magnā́¹
मग्नाभ्याम्
magnā́bhyām
मग्नाभिः
magnā́bhiḥ
Dative मग्नायै
magnā́yai
मग्नाभ्याम्
magnā́bhyām
मग्नाभ्यः
magnā́bhyaḥ
Ablative मग्नायाः / मग्नायै²
magnā́yāḥ / magnā́yai²
मग्नाभ्याम्
magnā́bhyām
मग्नाभ्यः
magnā́bhyaḥ
Genitive मग्नायाः / मग्नायै²
magnā́yāḥ / magnā́yai²
मग्नयोः
magnáyoḥ
मग्नानाम्
magnā́nām
Locative मग्नायाम्
magnā́yām
मग्नयोः
magnáyoḥ
मग्नासु
magnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मग्न (magná)
Singular Dual Plural
Nominative मग्नम्
magnám
मग्ने
magné
मग्नानि / मग्ना¹
magnā́ni / magnā́¹
Vocative मग्न
mágna
मग्ने
mágne
मग्नानि / मग्ना¹
mágnāni / mágnā¹
Accusative मग्नम्
magnám
मग्ने
magné
मग्नानि / मग्ना¹
magnā́ni / magnā́¹
Instrumental मग्नेन
magnéna
मग्नाभ्याम्
magnā́bhyām
मग्नैः / मग्नेभिः¹
magnaíḥ / magnébhiḥ¹
Dative मग्नाय
magnā́ya
मग्नाभ्याम्
magnā́bhyām
मग्नेभ्यः
magnébhyaḥ
Ablative मग्नात्
magnā́t
मग्नाभ्याम्
magnā́bhyām
मग्नेभ्यः
magnébhyaḥ
Genitive मग्नस्य
magnásya
मग्नयोः
magnáyoḥ
मग्नानाम्
magnā́nām
Locative मग्ने
magné
मग्नयोः
magnáyoḥ
मग्नेषु
magnéṣu
Notes
  • ¹Vedic