मिथ्यापूर्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of मिथ्या (mithyā, illusion) +‎ पूर्ण (purṇá, full)

Pronunciation[edit]

Adjective[edit]

मिथ्यापूर्ण (mithyāpurṇá) stem

  1. full with illusion

Declension[edit]

Masculine a-stem declension of मिथ्यापुर्ण (mithyāpurṇá)
Singular Dual Plural
Nominative मिथ्यापुर्णः
mithyāpurṇáḥ
मिथ्यापुर्णौ / मिथ्यापुर्णा¹
mithyāpurṇaú / mithyāpurṇā́¹
मिथ्यापुर्णाः / मिथ्यापुर्णासः¹
mithyāpurṇā́ḥ / mithyāpurṇā́saḥ¹
Vocative मिथ्यापुर्ण
míthyāpurṇa
मिथ्यापुर्णौ / मिथ्यापुर्णा¹
míthyāpurṇau / míthyāpurṇā¹
मिथ्यापुर्णाः / मिथ्यापुर्णासः¹
míthyāpurṇāḥ / míthyāpurṇāsaḥ¹
Accusative मिथ्यापुर्णम्
mithyāpurṇám
मिथ्यापुर्णौ / मिथ्यापुर्णा¹
mithyāpurṇaú / mithyāpurṇā́¹
मिथ्यापुर्णान्
mithyāpurṇā́n
Instrumental मिथ्यापुर्णेन
mithyāpurṇéna
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णैः / मिथ्यापुर्णेभिः¹
mithyāpurṇaíḥ / mithyāpurṇébhiḥ¹
Dative मिथ्यापुर्णाय
mithyāpurṇā́ya
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णेभ्यः
mithyāpurṇébhyaḥ
Ablative मिथ्यापुर्णात्
mithyāpurṇā́t
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णेभ्यः
mithyāpurṇébhyaḥ
Genitive मिथ्यापुर्णस्य
mithyāpurṇásya
मिथ्यापुर्णयोः
mithyāpurṇáyoḥ
मिथ्यापुर्णानाम्
mithyāpurṇā́nām
Locative मिथ्यापुर्णे
mithyāpurṇé
मिथ्यापुर्णयोः
mithyāpurṇáyoḥ
मिथ्यापुर्णेषु
mithyāpurṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मिथ्यापुर्णा (mithyāpurṇā́)
Singular Dual Plural
Nominative मिथ्यापुर्णा
mithyāpurṇā́
मिथ्यापुर्णे
mithyāpurṇé
मिथ्यापुर्णाः
mithyāpurṇā́ḥ
Vocative मिथ्यापुर्णे
míthyāpurṇe
मिथ्यापुर्णे
míthyāpurṇe
मिथ्यापुर्णाः
míthyāpurṇāḥ
Accusative मिथ्यापुर्णाम्
mithyāpurṇā́m
मिथ्यापुर्णे
mithyāpurṇé
मिथ्यापुर्णाः
mithyāpurṇā́ḥ
Instrumental मिथ्यापुर्णया / मिथ्यापुर्णा¹
mithyāpurṇáyā / mithyāpurṇā́¹
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णाभिः
mithyāpurṇā́bhiḥ
Dative मिथ्यापुर्णायै
mithyāpurṇā́yai
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णाभ्यः
mithyāpurṇā́bhyaḥ
Ablative मिथ्यापुर्णायाः / मिथ्यापुर्णायै²
mithyāpurṇā́yāḥ / mithyāpurṇā́yai²
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णाभ्यः
mithyāpurṇā́bhyaḥ
Genitive मिथ्यापुर्णायाः / मिथ्यापुर्णायै²
mithyāpurṇā́yāḥ / mithyāpurṇā́yai²
मिथ्यापुर्णयोः
mithyāpurṇáyoḥ
मिथ्यापुर्णानाम्
mithyāpurṇā́nām
Locative मिथ्यापुर्णायाम्
mithyāpurṇā́yām
मिथ्यापुर्णयोः
mithyāpurṇáyoḥ
मिथ्यापुर्णासु
mithyāpurṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मिथ्यापुर्ण (mithyāpurṇá)
Singular Dual Plural
Nominative मिथ्यापुर्णम्
mithyāpurṇám
मिथ्यापुर्णे
mithyāpurṇé
मिथ्यापुर्णानि / मिथ्यापुर्णा¹
mithyāpurṇā́ni / mithyāpurṇā́¹
Vocative मिथ्यापुर्ण
míthyāpurṇa
मिथ्यापुर्णे
míthyāpurṇe
मिथ्यापुर्णानि / मिथ्यापुर्णा¹
míthyāpurṇāni / míthyāpurṇā¹
Accusative मिथ्यापुर्णम्
mithyāpurṇám
मिथ्यापुर्णे
mithyāpurṇé
मिथ्यापुर्णानि / मिथ्यापुर्णा¹
mithyāpurṇā́ni / mithyāpurṇā́¹
Instrumental मिथ्यापुर्णेन
mithyāpurṇéna
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णैः / मिथ्यापुर्णेभिः¹
mithyāpurṇaíḥ / mithyāpurṇébhiḥ¹
Dative मिथ्यापुर्णाय
mithyāpurṇā́ya
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णेभ्यः
mithyāpurṇébhyaḥ
Ablative मिथ्यापुर्णात्
mithyāpurṇā́t
मिथ्यापुर्णाभ्याम्
mithyāpurṇā́bhyām
मिथ्यापुर्णेभ्यः
mithyāpurṇébhyaḥ
Genitive मिथ्यापुर्णस्य
mithyāpurṇásya
मिथ्यापुर्णयोः
mithyāpurṇáyoḥ
मिथ्यापुर्णानाम्
mithyāpurṇā́nām
Locative मिथ्यापुर्णे
mithyāpurṇé
मिथ्यापुर्णयोः
mithyāpurṇáyoḥ
मिथ्यापुर्णेषु
mithyāpurṇéṣu
Notes
  • ¹Vedic