मीढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-Aryan *miẓḍʰám, from Proto-Indo-Iranian *miždʰám, from Proto-Indo-European *misdʰóm. Cognate with Avestan 𐬨𐬍𐬲𐬛𐬀 (mīžda), Persian مزد (mozd), Ancient Greek μισθός (misthós, wage), Old Church Slavonic мьзда (mĭzda, reward), Old English mēd (whence English meed).

Noun[edit]

मीढ (mīḍhá) stemn

  1. contest, strife
  2. prize, reward
  3. excrement
Declension[edit]
Neuter a-stem declension of मीढ (mīḍhá)
Singular Dual Plural
Nominative मीढम्
mīḍhám
मीढे
mīḍhé
मीढानि / मीढा¹
mīḍhā́ni / mīḍhā́¹
Vocative मीढ
mī́ḍha
मीढे
mī́ḍhe
मीढानि / मीढा¹
mī́ḍhāni / mī́ḍhā¹
Accusative मीढम्
mīḍhám
मीढे
mīḍhé
मीढानि / मीढा¹
mīḍhā́ni / mīḍhā́¹
Instrumental मीढेन
mīḍhéna
मीढाभ्याम्
mīḍhā́bhyām
मीढैः / मीढेभिः¹
mīḍhaíḥ / mīḍhébhiḥ¹
Dative मीढाय
mīḍhā́ya
मीढाभ्याम्
mīḍhā́bhyām
मीढेभ्यः
mīḍhébhyaḥ
Ablative मीढात्
mīḍhā́t
मीढाभ्याम्
mīḍhā́bhyām
मीढेभ्यः
mīḍhébhyaḥ
Genitive मीढस्य
mīḍhásya
मीढयोः
mīḍháyoḥ
मीढानाम्
mīḍhā́nām
Locative मीढे
mīḍhé
मीढयोः
mīḍháyoḥ
मीढेषु
mīḍhéṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From Proto-Indo-Aryan *Hmiẓḍʰás, from Proto-Indo-Iranian *Hmiždʰás, from Proto-Indo-European *h₃miǵʰtós.

Adjective[edit]

मीढ (mīḍhá) stem

  1. urinated
Declension[edit]
Masculine a-stem declension of मीढ (mīḍha)
Singular Dual Plural
Nominative मीढः
mīḍhaḥ
मीढौ / मीढा¹
mīḍhau / mīḍhā¹
मीढाः / मीढासः¹
mīḍhāḥ / mīḍhāsaḥ¹
Vocative मीढ
mīḍha
मीढौ / मीढा¹
mīḍhau / mīḍhā¹
मीढाः / मीढासः¹
mīḍhāḥ / mīḍhāsaḥ¹
Accusative मीढम्
mīḍham
मीढौ / मीढा¹
mīḍhau / mīḍhā¹
मीढान्
mīḍhān
Instrumental मीढेन
mīḍhena
मीढाभ्याम्
mīḍhābhyām
मीढैः / मीढेभिः¹
mīḍhaiḥ / mīḍhebhiḥ¹
Dative मीढाय
mīḍhāya
मीढाभ्याम्
mīḍhābhyām
मीढेभ्यः
mīḍhebhyaḥ
Ablative मीढात्
mīḍhāt
मीढाभ्याम्
mīḍhābhyām
मीढेभ्यः
mīḍhebhyaḥ
Genitive मीढस्य
mīḍhasya
मीढयोः
mīḍhayoḥ
मीढानाम्
mīḍhānām
Locative मीढे
mīḍhe
मीढयोः
mīḍhayoḥ
मीढेषु
mīḍheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मीढा (mīḍhā)
Singular Dual Plural
Nominative मीढा
mīḍhā
मीढे
mīḍhe
मीढाः
mīḍhāḥ
Vocative मीढे
mīḍhe
मीढे
mīḍhe
मीढाः
mīḍhāḥ
Accusative मीढाम्
mīḍhām
मीढे
mīḍhe
मीढाः
mīḍhāḥ
Instrumental मीढया / मीढा¹
mīḍhayā / mīḍhā¹
मीढाभ्याम्
mīḍhābhyām
मीढाभिः
mīḍhābhiḥ
Dative मीढायै
mīḍhāyai
मीढाभ्याम्
mīḍhābhyām
मीढाभ्यः
mīḍhābhyaḥ
Ablative मीढायाः / मीढायै²
mīḍhāyāḥ / mīḍhāyai²
मीढाभ्याम्
mīḍhābhyām
मीढाभ्यः
mīḍhābhyaḥ
Genitive मीढायाः / मीढायै²
mīḍhāyāḥ / mīḍhāyai²
मीढयोः
mīḍhayoḥ
मीढानाम्
mīḍhānām
Locative मीढायाम्
mīḍhāyām
मीढयोः
mīḍhayoḥ
मीढासु
mīḍhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मीढ (mīḍha)
Singular Dual Plural
Nominative मीढम्
mīḍham
मीढे
mīḍhe
मीढानि / मीढा¹
mīḍhāni / mīḍhā¹
Vocative मीढ
mīḍha
मीढे
mīḍhe
मीढानि / मीढा¹
mīḍhāni / mīḍhā¹
Accusative मीढम्
mīḍham
मीढे
mīḍhe
मीढानि / मीढा¹
mīḍhāni / mīḍhā¹
Instrumental मीढेन
mīḍhena
मीढाभ्याम्
mīḍhābhyām
मीढैः / मीढेभिः¹
mīḍhaiḥ / mīḍhebhiḥ¹
Dative मीढाय
mīḍhāya
मीढाभ्याम्
mīḍhābhyām
मीढेभ्यः
mīḍhebhyaḥ
Ablative मीढात्
mīḍhāt
मीढाभ्याम्
mīḍhābhyām
मीढेभ्यः
mīḍhebhyaḥ
Genitive मीढस्य
mīḍhasya
मीढयोः
mīḍhayoḥ
मीढानाम्
mīḍhānām
Locative मीढे
mīḍhe
मीढयोः
mīḍhayoḥ
मीढेषु
mīḍheṣu
Notes
  • ¹Vedic
Related terms[edit]

Etymology 3[edit]

Noun[edit]

मीढ (mīḍha) stemm

  1. a ram
Declension[edit]
Masculine a-stem declension of मीढ (mīḍha)
Singular Dual Plural
Nominative मीढः
mīḍhaḥ
मीढौ / मीढा¹
mīḍhau / mīḍhā¹
मीढाः / मीढासः¹
mīḍhāḥ / mīḍhāsaḥ¹
Vocative मीढ
mīḍha
मीढौ / मीढा¹
mīḍhau / mīḍhā¹
मीढाः / मीढासः¹
mīḍhāḥ / mīḍhāsaḥ¹
Accusative मीढम्
mīḍham
मीढौ / मीढा¹
mīḍhau / mīḍhā¹
मीढान्
mīḍhān
Instrumental मीढेन
mīḍhena
मीढाभ्याम्
mīḍhābhyām
मीढैः / मीढेभिः¹
mīḍhaiḥ / mīḍhebhiḥ¹
Dative मीढाय
mīḍhāya
मीढाभ्याम्
mīḍhābhyām
मीढेभ्यः
mīḍhebhyaḥ
Ablative मीढात्
mīḍhāt
मीढाभ्याम्
mīḍhābhyām
मीढेभ्यः
mīḍhebhyaḥ
Genitive मीढस्य
mīḍhasya
मीढयोः
mīḍhayoḥ
मीढानाम्
mīḍhānām
Locative मीढे
mīḍhe
मीढयोः
mīḍhayoḥ
मीढेषु
mīḍheṣu
Notes
  • ¹Vedic

References[edit]