मीढुष्टम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

मीढुष् (mīḍhúṣ, compounding form of मीढ्वस् (mīḍhvás, liberal, generous)) +‎ -तम (-tama, superlative suffix).

Pronunciation[edit]

Adjective[edit]

मीढुष्टम (mīḍhúṣṭama) stem

  1. Alternative form of मीळ्हुष्टम (mīḷhúṣṭama); most liberal, most generous, most bountiful; often applied to Rudra
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.16.A:
      या ते॑ हे॒तिर्मीढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
      तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥
      yā́ te hetírmī́ḍhúṣṭáma háste babhū́va te dhánuḥ.
      táyāʼsmā́nviśvátastvámayakṣmáyā páribbhuja.
      O most bountiful one, with the missile that is in thy hand and thy bow,
      From all sides do thou protect us from disease.

Declension[edit]

Masculine a-stem declension of मीढुष्टम (mīḍhúṣṭama)
Singular Dual Plural
Nominative मीढुष्टमः
mīḍhúṣṭamaḥ
मीढुष्टमौ / मीढुष्टमा¹
mīḍhúṣṭamau / mīḍhúṣṭamā¹
मीढुष्टमाः / मीढुष्टमासः¹
mīḍhúṣṭamāḥ / mīḍhúṣṭamāsaḥ¹
Vocative मीढुष्टम
mī́ḍhuṣṭama
मीढुष्टमौ / मीढुष्टमा¹
mī́ḍhuṣṭamau / mī́ḍhuṣṭamā¹
मीढुष्टमाः / मीढुष्टमासः¹
mī́ḍhuṣṭamāḥ / mī́ḍhuṣṭamāsaḥ¹
Accusative मीढुष्टमम्
mīḍhúṣṭamam
मीढुष्टमौ / मीढुष्टमा¹
mīḍhúṣṭamau / mīḍhúṣṭamā¹
मीढुष्टमान्
mīḍhúṣṭamān
Instrumental मीढुष्टमेन
mīḍhúṣṭamena
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमैः / मीढुष्टमेभिः¹
mīḍhúṣṭamaiḥ / mīḍhúṣṭamebhiḥ¹
Dative मीढुष्टमाय
mīḍhúṣṭamāya
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Ablative मीढुष्टमात्
mīḍhúṣṭamāt
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Genitive मीढुष्टमस्य
mīḍhúṣṭamasya
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमानाम्
mīḍhúṣṭamānām
Locative मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमेषु
mīḍhúṣṭameṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मीढुष्टमा (mīḍhúṣṭamā)
Singular Dual Plural
Nominative मीढुष्टमा
mīḍhúṣṭamā
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमाः
mīḍhúṣṭamāḥ
Vocative मीढुष्टमे
mī́ḍhuṣṭame
मीढुष्टमे
mī́ḍhuṣṭame
मीढुष्टमाः
mī́ḍhuṣṭamāḥ
Accusative मीढुष्टमाम्
mīḍhúṣṭamām
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमाः
mīḍhúṣṭamāḥ
Instrumental मीढुष्टमया / मीढुष्टमा¹
mīḍhúṣṭamayā / mīḍhúṣṭamā¹
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमाभिः
mīḍhúṣṭamābhiḥ
Dative मीढुष्टमायै
mīḍhúṣṭamāyai
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमाभ्यः
mīḍhúṣṭamābhyaḥ
Ablative मीढुष्टमायाः / मीढुष्टमायै²
mīḍhúṣṭamāyāḥ / mīḍhúṣṭamāyai²
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमाभ्यः
mīḍhúṣṭamābhyaḥ
Genitive मीढुष्टमायाः / मीढुष्टमायै²
mīḍhúṣṭamāyāḥ / mīḍhúṣṭamāyai²
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमानाम्
mīḍhúṣṭamānām
Locative मीढुष्टमायाम्
mīḍhúṣṭamāyām
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमासु
mīḍhúṣṭamāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मीढुष्टम (mīḍhúṣṭama)
Singular Dual Plural
Nominative मीढुष्टमम्
mīḍhúṣṭamam
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमानि / मीढुष्टमा¹
mīḍhúṣṭamāni / mīḍhúṣṭamā¹
Vocative मीढुष्टम
mī́ḍhuṣṭama
मीढुष्टमे
mī́ḍhuṣṭame
मीढुष्टमानि / मीढुष्टमा¹
mī́ḍhuṣṭamāni / mī́ḍhuṣṭamā¹
Accusative मीढुष्टमम्
mīḍhúṣṭamam
मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमानि / मीढुष्टमा¹
mīḍhúṣṭamāni / mīḍhúṣṭamā¹
Instrumental मीढुष्टमेन
mīḍhúṣṭamena
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमैः / मीढुष्टमेभिः¹
mīḍhúṣṭamaiḥ / mīḍhúṣṭamebhiḥ¹
Dative मीढुष्टमाय
mīḍhúṣṭamāya
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Ablative मीढुष्टमात्
mīḍhúṣṭamāt
मीढुष्टमाभ्याम्
mīḍhúṣṭamābhyām
मीढुष्टमेभ्यः
mīḍhúṣṭamebhyaḥ
Genitive मीढुष्टमस्य
mīḍhúṣṭamasya
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमानाम्
mīḍhúṣṭamānām
Locative मीढुष्टमे
mīḍhúṣṭame
मीढुष्टमयोः
mīḍhúṣṭamayoḥ
मीढुष्टमेषु
mīḍhúṣṭameṣu
Notes
  • ¹Vedic