मूत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Inherited from Sauraseni Prakrit 𑀫𑀼𑀢𑁆𑀢 (mutta), from Sanskrit मूत्र (mū́tra), from Proto-Indo-Iranian *múHtram, from Proto-Indo-European *múHtrom. Cognate with Punjabi ਮੂਤਰ (mūtar), Sindhi مُٽُ (muṭu), Rajasthani मूत, Rohingya mut.

Noun[edit]

मूत (mūtm (Urdu spelling موت)

  1. urine
    Synonyms: मूत्र (mūtra), पेशाब (peśāb)

Declension[edit]

Derived terms[edit]

References[edit]

McGregor, Ronald Stuart (1993) “मूत”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Rajasthani[edit]

Alternative forms[edit]

Etymology[edit]

From Sauraseni Prakrit 𑀫𑀼𑀢𑁆𑀢 (mutta), from Sanskrit मूत्र (mū́tra), from Proto-Indo-Iranian *múHtram, from Proto-Indo-European *múHtrom. Cognate with Sindhi مُٽُ (muṭu), Gujarati મૂતર (mūtar), Hindi मूत (mūt).

Noun[edit]

मूत (mūt?

  1. urine

Related terms[edit]

References[edit]

  • Bhanwar Lal Suthar and Sukhveer Singh Gahlot (1998), Rajasthani-Hindi-English Dictionary, page 274. Jodhpur: Bharat Printers (Press).

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

Probably related to the root मू (, to bind), with presumed proto-form *muH-tá-.[1][2]

Noun[edit]

मूत (mūta) stemm or n

  1. a woven basket
Declension[edit]
Masculine a-stem declension of मूत (mūta)
Singular Dual Plural
Nominative मूतः
mūtaḥ
मूतौ / मूता¹
mūtau / mūtā¹
मूताः / मूतासः¹
mūtāḥ / mūtāsaḥ¹
Vocative मूत
mūta
मूतौ / मूता¹
mūtau / mūtā¹
मूताः / मूतासः¹
mūtāḥ / mūtāsaḥ¹
Accusative मूतम्
mūtam
मूतौ / मूता¹
mūtau / mūtā¹
मूतान्
mūtān
Instrumental मूतेन
mūtena
मूताभ्याम्
mūtābhyām
मूतैः / मूतेभिः¹
mūtaiḥ / mūtebhiḥ¹
Dative मूताय
mūtāya
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Ablative मूतात्
mūtāt
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Genitive मूतस्य
mūtasya
मूतयोः
mūtayoḥ
मूतानाम्
mūtānām
Locative मूते
mūte
मूतयोः
mūtayoḥ
मूतेषु
mūteṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मूत (mūta)
Singular Dual Plural
Nominative मूतम्
mūtam
मूते
mūte
मूतानि / मूता¹
mūtāni / mūtā¹
Vocative मूत
mūta
मूते
mūte
मूतानि / मूता¹
mūtāni / mūtā¹
Accusative मूतम्
mūtam
मूते
mūte
मूतानि / मूता¹
mūtāni / mūtā¹
Instrumental मूतेन
mūtena
मूताभ्याम्
mūtābhyām
मूतैः / मूतेभिः¹
mūtaiḥ / mūtebhiḥ¹
Dative मूताय
mūtāya
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Ablative मूतात्
mūtāt
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Genitive मूतस्य
mūtasya
मूतयोः
mūtayoḥ
मूतानाम्
mūtānām
Locative मूते
mūte
मूतयोः
mūtayoḥ
मूतेषु
mūteṣu
Notes
  • ¹Vedic

Adjective[edit]

मूत (mūta) stem

  1. bound, tied, woven
Declension[edit]
Masculine a-stem declension of मूत
Nom. sg. मूतः (mūtaḥ)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतः (mūtaḥ) मूतौ (mūtau) मूताः (mūtāḥ)
Vocative मूत (mūta) मूतौ (mūtau) मूताः (mūtāḥ)
Accusative मूतम् (mūtam) मूतौ (mūtau) मूतान् (mūtān)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
Feminine ā-stem declension of मूत
Nom. sg. मूता (mūtā)
Gen. sg. मूतायाः (mūtāyāḥ)
Singular Dual Plural
Nominative मूता (mūtā) मूते (mūte) मूताः (mūtāḥ)
Vocative मूते (mūte) मूते (mūte) मूताः (mūtāḥ)
Accusative मूताम् (mūtām) मूते (mūte) मूताः (mūtāḥ)
Instrumental मूतया (mūtayā) मूताभ्याम् (mūtābhyām) मूताभिः (mūtābhiḥ)
Dative मूतायै (mūtāyai) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Ablative मूतायाः (mūtāyāḥ) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Genitive मूतायाः (mūtāyāḥ) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूतायाम् (mūtāyām) मूतयोः (mūtayoḥ) मूतासु (mūtāsu)
Neuter a-stem declension of मूत
Nom. sg. मूतम् (mūtam)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
Accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)

Etymology 2[edit]

From मीव् (mīv, to move).

Adjective[edit]

मूत (mūta) stem

  1. moved
Declension[edit]
Masculine a-stem declension of मूत
Nom. sg. मूतः (mūtaḥ)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतः (mūtaḥ) मूतौ (mūtau) मूताः (mūtāḥ)
Vocative मूत (mūta) मूतौ (mūtau) मूताः (mūtāḥ)
Accusative मूतम् (mūtam) मूतौ (mūtau) मूतान् (mūtān)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
Feminine ā-stem declension of मूत
Nom. sg. मूता (mūtā)
Gen. sg. मूतायाः (mūtāyāḥ)
Singular Dual Plural
Nominative मूता (mūtā) मूते (mūte) मूताः (mūtāḥ)
Vocative मूते (mūte) मूते (mūte) मूताः (mūtāḥ)
Accusative मूताम् (mūtām) मूते (mūte) मूताः (mūtāḥ)
Instrumental मूतया (mūtayā) मूताभ्याम् (mūtābhyām) मूताभिः (mūtābhiḥ)
Dative मूतायै (mūtāyai) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Ablative मूतायाः (mūtāyāḥ) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
Genitive मूतायाः (mūtāyāḥ) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूतायाम् (mūtāyām) मूतयोः (mūtayoḥ) मूतासु (mūtāsu)
Neuter a-stem declension of मूत
Nom. sg. मूतम् (mūtam)
Gen. sg. मूतस्य (mūtasya)
Singular Dual Plural
Nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
Accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
Instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
Dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
Genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
Locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)

Noun[edit]

मूत (mūta) stemm or n

  1. pouring a little Takra into warm milk
Declension[edit]
Masculine a-stem declension of मूत (mūta)
Singular Dual Plural
Nominative मूतः
mūtaḥ
मूतौ / मूता¹
mūtau / mūtā¹
मूताः / मूतासः¹
mūtāḥ / mūtāsaḥ¹
Vocative मूत
mūta
मूतौ / मूता¹
mūtau / mūtā¹
मूताः / मूतासः¹
mūtāḥ / mūtāsaḥ¹
Accusative मूतम्
mūtam
मूतौ / मूता¹
mūtau / mūtā¹
मूतान्
mūtān
Instrumental मूतेन
mūtena
मूताभ्याम्
mūtābhyām
मूतैः / मूतेभिः¹
mūtaiḥ / mūtebhiḥ¹
Dative मूताय
mūtāya
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Ablative मूतात्
mūtāt
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Genitive मूतस्य
mūtasya
मूतयोः
mūtayoḥ
मूतानाम्
mūtānām
Locative मूते
mūte
मूतयोः
mūtayoḥ
मूतेषु
mūteṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मूत (mūta)
Singular Dual Plural
Nominative मूतम्
mūtam
मूते
mūte
मूतानि / मूता¹
mūtāni / mūtā¹
Vocative मूत
mūta
मूते
mūte
मूतानि / मूता¹
mūtāni / mūtā¹
Accusative मूतम्
mūtam
मूते
mūte
मूतानि / मूता¹
mūtāni / mūtā¹
Instrumental मूतेन
mūtena
मूताभ्याम्
mūtābhyām
मूतैः / मूतेभिः¹
mūtaiḥ / mūtebhiḥ¹
Dative मूताय
mūtāya
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Ablative मूतात्
mūtāt
मूताभ्याम्
mūtābhyām
मूतेभ्यः
mūtebhyaḥ
Genitive मूतस्य
mūtasya
मूतयोः
mūtayoḥ
मूतानाम्
mūtānām
Locative मूते
mūte
मूतयोः
mūtayoḥ
मूतेषु
mūteṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 365-66
  2. ^ Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 663