मूर्खता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit मूर्खता (mūrkhátā), equal to मूर्ख (mūrkh) +‎ -ता (-tā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /muːɾ.kʰə.t̪ɑː/, [muːɾ.kʰɐ.t̪äː]

Noun[edit]

मूर्खता (mūrkhatāf

  1. foolishness, stupidity

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From मूर्ख (mūrkhá) +‎ -ता (-tā).

Pronunciation[edit]

Noun[edit]

मूर्खता (mūrkhátā) stemf

  1. foolishness, stupidity, dullness

Declension[edit]

Feminine ā-stem declension of मूर्खता (mūrkhátā)
Singular Dual Plural
Nominative मूर्खता
mūrkhátā
मूर्खते
mūrkháte
मूर्खताः
mūrkhátāḥ
Vocative मूर्खते
mū́rkhate
मूर्खते
mū́rkhate
मूर्खताः
mū́rkhatāḥ
Accusative मूर्खताम्
mūrkhátām
मूर्खते
mūrkháte
मूर्खताः
mūrkhátāḥ
Instrumental मूर्खतया / मूर्खता¹
mūrkhátayā / mūrkhátā¹
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभिः
mūrkhátābhiḥ
Dative मूर्खतायै
mūrkhátāyai
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभ्यः
mūrkhátābhyaḥ
Ablative मूर्खतायाः / मूर्खतायै²
mūrkhátāyāḥ / mūrkhátāyai²
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभ्यः
mūrkhátābhyaḥ
Genitive मूर्खतायाः / मूर्खतायै²
mūrkhátāyāḥ / mūrkhátāyai²
मूर्खतयोः
mūrkhátayoḥ
मूर्खतानाम्
mūrkhátānām
Locative मूर्खतायाम्
mūrkhátāyām
मूर्खतयोः
mūrkhátayoḥ
मूर्खतासु
mūrkhátāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas