यमराज

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit यमराज (yamarāja).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /jəm.ɾɑːd͡ʒ/, [jɐ̃m.ɾäːd͡ʒ]

Proper noun[edit]

यमराज (yamrājm

  1. (Hinduism, Buddhism) lord Yama, god of the underworld
    Synonym: यम (yam)

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From यम (yama, twin) +‎ राज (rāja, king)

Pronunciation[edit]

Proper noun[edit]

यमराज (yamarājam

  1. Yama

Declension[edit]

Masculine a-stem declension of यमराज (yamarāja)
Singular Dual Plural
Nominative यमराजः
yamarājaḥ
यमराजौ / यमराजा¹
yamarājau / yamarājā¹
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
Vocative यमराज
yamarāja
यमराजौ / यमराजा¹
yamarājau / yamarājā¹
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
Accusative यमराजम्
yamarājam
यमराजौ / यमराजा¹
yamarājau / yamarājā¹
यमराजान्
yamarājān
Instrumental यमराजेन
yamarājena
यमराजाभ्याम्
yamarājābhyām
यमराजैः / यमराजेभिः¹
yamarājaiḥ / yamarājebhiḥ¹
Dative यमराजाय
yamarājāya
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
Ablative यमराजात्
yamarājāt
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
Genitive यमराजस्य
yamarājasya
यमराजयोः
yamarājayoḥ
यमराजानाम्
yamarājānām
Locative यमराजे
yamarāje
यमराजयोः
yamarājayoḥ
यमराजेषु
yamarājeṣu
Notes
  • ¹Vedic

Descendants[edit]