यातना

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit यातना (yātanā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /jɑːt̪.nɑː/, [jäːt̪̚.näː]

Noun[edit]

यातना (yātnām

  1. torture
  2. torment, anguish
  3. (mythology) the punishment inflicted in naraka, the torments of hell

Sanskrit[edit]

Alternative forms[edit]

Noun[edit]

यातना (yātanā) stemf

  1. torment, agony
    • 900-1100 AD; copied later, Arlo Griffiths, Kunthea Chhom, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិមទ*យន្តិយេភូមី*
      ទាសាន្ទេវស្យបាបី*នះ
      តេសវ្វ៌នរកេយាន្តុ
      យាតនាមាភវក្ឞយាត៑ ៕
      * Read ទ, មី and បី as ទ៌, មិ and បិ.
      vimardayanti ye bhūmi
      dāsāndevasya pāpinaḥ
      te sarvvanarake yāntu
      yātanām ā bhavakṣayāt· ॥
      May the evil ones who disturb the land and servants of the god undergo torment in every hell until the end of existence.

Declension[edit]

Feminine ā-stem declension of यातना (yātanā)
Singular Dual Plural
Nominative यातना
yātanā
यातने
yātane
यातनाः
yātanāḥ
Vocative यातने
yātane
यातने
yātane
यातनाः
yātanāḥ
Accusative यातनाम्
yātanām
यातने
yātane
यातनाः
yātanāḥ
Instrumental यातनया / यातना¹
yātanayā / yātanā¹
यातनाभ्याम्
yātanābhyām
यातनाभिः
yātanābhiḥ
Dative यातनायै
yātanāyai
यातनाभ्याम्
yātanābhyām
यातनाभ्यः
yātanābhyaḥ
Ablative यातनायाः / यातनायै²
yātanāyāḥ / yātanāyai²
यातनाभ्याम्
yātanābhyām
यातनाभ्यः
yātanābhyaḥ
Genitive यातनायाः / यातनायै²
yātanāyāḥ / yātanāyai²
यातनयोः
yātanayoḥ
यातनानाम्
yātanānām
Locative यातनायाम्
yātanāyām
यातनयोः
yātanayoḥ
यातनासु
yātanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]

  • Hellwig, Oliver (2010-2024) “yātanā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.