युष्माक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

युष्मद् (yuṣmad) +‎ -क (-ka)

Pronunciation[edit]

Adjective[edit]

युष्माक (yuṣmā́ka) stem (Vedic)

  1. your, yours, of you all

Declension[edit]

Masculine a-stem declension of युष्माक (yuṣmā́ka)
Singular Dual Plural
Nominative युष्माकः
yuṣmā́kaḥ
युष्माकौ / युष्माका¹
yuṣmā́kau / yuṣmā́kā¹
युष्माकाः / युष्माकासः¹
yuṣmā́kāḥ / yuṣmā́kāsaḥ¹
Vocative युष्माक
yúṣmāka
युष्माकौ / युष्माका¹
yúṣmākau / yúṣmākā¹
युष्माकाः / युष्माकासः¹
yúṣmākāḥ / yúṣmākāsaḥ¹
Accusative युष्माकम्
yuṣmā́kam
युष्माकौ / युष्माका¹
yuṣmā́kau / yuṣmā́kā¹
युष्माकान्
yuṣmā́kān
Instrumental युष्माकेण
yuṣmā́keṇa
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकैः / युष्माकेभिः¹
yuṣmā́kaiḥ / yuṣmā́kebhiḥ¹
Dative युष्माकाय
yuṣmā́kāya
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकेभ्यः
yuṣmā́kebhyaḥ
Ablative युष्माकात्
yuṣmā́kāt
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकेभ्यः
yuṣmā́kebhyaḥ
Genitive युष्माकस्य
yuṣmā́kasya
युष्माकयोः
yuṣmā́kayoḥ
युष्माकाणाम्
yuṣmā́kāṇām
Locative युष्माके
yuṣmā́ke
युष्माकयोः
yuṣmā́kayoḥ
युष्माकेषु
yuṣmā́keṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of युष्माका (yuṣmā́kā)
Singular Dual Plural
Nominative युष्माका
yuṣmā́kā
युष्माके
yuṣmā́ke
युष्माकाः
yuṣmā́kāḥ
Vocative युष्माके
yúṣmāke
युष्माके
yúṣmāke
युष्माकाः
yúṣmākāḥ
Accusative युष्माकाम्
yuṣmā́kām
युष्माके
yuṣmā́ke
युष्माकाः
yuṣmā́kāḥ
Instrumental युष्माकया / युष्माका¹
yuṣmā́kayā / yuṣmā́kā¹
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकाभिः
yuṣmā́kābhiḥ
Dative युष्माकायै
yuṣmā́kāyai
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकाभ्यः
yuṣmā́kābhyaḥ
Ablative युष्माकायाः / युष्माकायै²
yuṣmā́kāyāḥ / yuṣmā́kāyai²
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकाभ्यः
yuṣmā́kābhyaḥ
Genitive युष्माकायाः / युष्माकायै²
yuṣmā́kāyāḥ / yuṣmā́kāyai²
युष्माकयोः
yuṣmā́kayoḥ
युष्माकाणाम्
yuṣmā́kāṇām
Locative युष्माकायाम्
yuṣmā́kāyām
युष्माकयोः
yuṣmā́kayoḥ
युष्माकासु
yuṣmā́kāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युष्माक (yuṣmā́ka)
Singular Dual Plural
Nominative युष्माकम्
yuṣmā́kam
युष्माके
yuṣmā́ke
युष्माकाणि / युष्माका¹
yuṣmā́kāṇi / yuṣmā́kā¹
Vocative युष्माक
yúṣmāka
युष्माके
yúṣmāke
युष्माकाणि / युष्माका¹
yúṣmākāṇi / yúṣmākā¹
Accusative युष्माकम्
yuṣmā́kam
युष्माके
yuṣmā́ke
युष्माकाणि / युष्माका¹
yuṣmā́kāṇi / yuṣmā́kā¹
Instrumental युष्माकेण
yuṣmā́keṇa
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकैः / युष्माकेभिः¹
yuṣmā́kaiḥ / yuṣmā́kebhiḥ¹
Dative युष्माकाय
yuṣmā́kāya
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकेभ्यः
yuṣmā́kebhyaḥ
Ablative युष्माकात्
yuṣmā́kāt
युष्माकाभ्याम्
yuṣmā́kābhyām
युष्माकेभ्यः
yuṣmā́kebhyaḥ
Genitive युष्माकस्य
yuṣmā́kasya
युष्माकयोः
yuṣmā́kayoḥ
युष्माकाणाम्
yuṣmā́kāṇām
Locative युष्माके
yuṣmā́ke
युष्माकयोः
yuṣmā́kayoḥ
युष्माकेषु
yuṣmā́keṣu
Notes
  • ¹Vedic

Derived terms[edit]

See also[edit]

References[edit]