वर्धन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वर्धा

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From the root वृध् (vṛdh) +‎ -अन (-ana).

Pronunciation[edit]

Adjective[edit]

वर्धन (vardhana) stem

  1. strengthening
  2. gladdening, exhilarating
  3. thriving, prosperous
  4. causing to increase
  5. granting prosperity

Declension[edit]

Masculine a-stem declension of वर्धन (vardhana)
Singular Dual Plural
Nominative वर्धनः
vardhanaḥ
वर्धनौ / वर्धना¹
vardhanau / vardhanā¹
वर्धनाः / वर्धनासः¹
vardhanāḥ / vardhanāsaḥ¹
Vocative वर्धन
vardhana
वर्धनौ / वर्धना¹
vardhanau / vardhanā¹
वर्धनाः / वर्धनासः¹
vardhanāḥ / vardhanāsaḥ¹
Accusative वर्धनम्
vardhanam
वर्धनौ / वर्धना¹
vardhanau / vardhanā¹
वर्धनान्
vardhanān
Instrumental वर्धनेन
vardhanena
वर्धनाभ्याम्
vardhanābhyām
वर्धनैः / वर्धनेभिः¹
vardhanaiḥ / vardhanebhiḥ¹
Dative वर्धनाय
vardhanāya
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Ablative वर्धनात्
vardhanāt
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Genitive वर्धनस्य
vardhanasya
वर्धनयोः
vardhanayoḥ
वर्धनानाम्
vardhanānām
Locative वर्धने
vardhane
वर्धनयोः
vardhanayoḥ
वर्धनेषु
vardhaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वर्धना (vardhanā)
Singular Dual Plural
Nominative वर्धना
vardhanā
वर्धने
vardhane
वर्धनाः
vardhanāḥ
Vocative वर्धने
vardhane
वर्धने
vardhane
वर्धनाः
vardhanāḥ
Accusative वर्धनाम्
vardhanām
वर्धने
vardhane
वर्धनाः
vardhanāḥ
Instrumental वर्धनया / वर्धना¹
vardhanayā / vardhanā¹
वर्धनाभ्याम्
vardhanābhyām
वर्धनाभिः
vardhanābhiḥ
Dative वर्धनायै
vardhanāyai
वर्धनाभ्याम्
vardhanābhyām
वर्धनाभ्यः
vardhanābhyaḥ
Ablative वर्धनायाः / वर्धनायै²
vardhanāyāḥ / vardhanāyai²
वर्धनाभ्याम्
vardhanābhyām
वर्धनाभ्यः
vardhanābhyaḥ
Genitive वर्धनायाः / वर्धनायै²
vardhanāyāḥ / vardhanāyai²
वर्धनयोः
vardhanayoḥ
वर्धनानाम्
vardhanānām
Locative वर्धनायाम्
vardhanāyām
वर्धनयोः
vardhanayoḥ
वर्धनासु
vardhanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्धन (vardhana)
Singular Dual Plural
Nominative वर्धनम्
vardhanam
वर्धने
vardhane
वर्धनानि / वर्धना¹
vardhanāni / vardhanā¹
Vocative वर्धन
vardhana
वर्धने
vardhane
वर्धनानि / वर्धना¹
vardhanāni / vardhanā¹
Accusative वर्धनम्
vardhanam
वर्धने
vardhane
वर्धनानि / वर्धना¹
vardhanāni / vardhanā¹
Instrumental वर्धनेन
vardhanena
वर्धनाभ्याम्
vardhanābhyām
वर्धनैः / वर्धनेभिः¹
vardhanaiḥ / vardhanebhiḥ¹
Dative वर्धनाय
vardhanāya
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Ablative वर्धनात्
vardhanāt
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Genitive वर्धनस्य
vardhanasya
वर्धनयोः
vardhanayoḥ
वर्धनानाम्
vardhanānām
Locative वर्धने
vardhane
वर्धनयोः
vardhanayoḥ
वर्धनेषु
vardhaneṣu
Notes
  • ¹Vedic

Noun[edit]

वर्धन (vardhana) stemm

  1. growth
  2. prosperity
  3. success
  4. promotion, act of increasing or strengthening
  5. surcharge, extra charge

Declension[edit]

Masculine a-stem declension of वर्धन (vardhana)
Singular Dual Plural
Nominative वर्धनः
vardhanaḥ
वर्धनौ / वर्धना¹
vardhanau / vardhanā¹
वर्धनाः / वर्धनासः¹
vardhanāḥ / vardhanāsaḥ¹
Vocative वर्धन
vardhana
वर्धनौ / वर्धना¹
vardhanau / vardhanā¹
वर्धनाः / वर्धनासः¹
vardhanāḥ / vardhanāsaḥ¹
Accusative वर्धनम्
vardhanam
वर्धनौ / वर्धना¹
vardhanau / vardhanā¹
वर्धनान्
vardhanān
Instrumental वर्धनेन
vardhanena
वर्धनाभ्याम्
vardhanābhyām
वर्धनैः / वर्धनेभिः¹
vardhanaiḥ / vardhanebhiḥ¹
Dative वर्धनाय
vardhanāya
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Ablative वर्धनात्
vardhanāt
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Genitive वर्धनस्य
vardhanasya
वर्धनयोः
vardhanayoḥ
वर्धनानाम्
vardhanānām
Locative वर्धने
vardhane
वर्धनयोः
vardhanayoḥ
वर्धनेषु
vardhaneṣu
Notes
  • ¹Vedic

Noun[edit]

वर्धन (vardhana) stemn

  1. upgrading
  2. amelioration, betterment, improvement
  3. extension, prolonging
  4. (mathematics) increment

Declension[edit]

Neuter a-stem declension of वर्धन (vardhana)
Singular Dual Plural
Nominative वर्धनम्
vardhanam
वर्धने
vardhane
वर्धनानि / वर्धना¹
vardhanāni / vardhanā¹
Vocative वर्धन
vardhana
वर्धने
vardhane
वर्धनानि / वर्धना¹
vardhanāni / vardhanā¹
Accusative वर्धनम्
vardhanam
वर्धने
vardhane
वर्धनानि / वर्धना¹
vardhanāni / vardhanā¹
Instrumental वर्धनेन
vardhanena
वर्धनाभ्याम्
vardhanābhyām
वर्धनैः / वर्धनेभिः¹
vardhanaiḥ / vardhanebhiḥ¹
Dative वर्धनाय
vardhanāya
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Ablative वर्धनात्
vardhanāt
वर्धनाभ्याम्
vardhanābhyām
वर्धनेभ्यः
vardhanebhyaḥ
Genitive वर्धनस्य
vardhanasya
वर्धनयोः
vardhanayoḥ
वर्धनानाम्
vardhanānām
Locative वर्धने
vardhane
वर्धनयोः
vardhanayoḥ
वर्धनेषु
vardhaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: vaḍḍhana