वल्गु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Adjective

[edit]

वल्गु (valgú) stem

  1. handsome, beautiful, lovely, attractive
    Synonyms: सुभग (subhaga), शोभन (śobhana), सुन्दर (sundara), चारु (cāru), वाम (vāma), कान्त (kānta), भद्र (bhadra), मञ्जु (mañju)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.62.5:
      ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
      या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥
      valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse.
      yā śaṃsate stuvate śambhaviṣṭhā babhūvaturgṛṇate citrarātī.
      I worship with a new hymn those two quick-moving, lovely, ancient Aśvins, the achievers of many exploits, who are the givers of great felicity to him who prays to or praises them; the bestowers of wondrous gifts on him who adores them.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.68.4.2:
      वल्गू विप्रो ववृतीत हव्यैः ॥
      ā valgū vipro vavṛtīta havyaiḥ.
      Let the priest bring you, O lovely ones, through oblations.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.36.1.2:
      जुष्टा वरेषु समनेषु वल्गुर्ओषं पत्या सौभगमस्तु अस्यै ॥
      juṣṭā vareṣu samaneṣu valguroṣaṃ patyā saubhagamastu asyai.
      Approved by wooers, lovely in assemblies, may she be soon made happy with a husband.

Declension

[edit]
Masculine u-stem declension of वल्गु (valgú)
Singular Dual Plural
Nominative वल्गुः
valgúḥ
वल्गू
valgū́
वल्गवः
valgávaḥ
Vocative वल्गो
válgo
वल्गू
válgū
वल्गवः
válgavaḥ
Accusative वल्गुम्
valgúm
वल्गू
valgū́
वल्गून्
valgū́n
Instrumental वल्गुना / वल्ग्वा¹
valgúnā / valgvā́¹
वल्गुभ्याम्
valgúbhyām
वल्गुभिः
valgúbhiḥ
Dative वल्गवे
valgáve
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Ablative वल्गोः
valgóḥ
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Genitive वल्गोः
valgóḥ
वल्ग्वोः
valgvóḥ
वल्गूनाम्
valgūnā́m
Locative वल्गौ
valgaú
वल्ग्वोः
valgvóḥ
वल्गुषु
valgúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of वल्गु (valgú)
Singular Dual Plural
Nominative वल्गुः
valgúḥ
वल्गू
valgū́
वल्गवः
valgávaḥ
Vocative वल्गो
válgo
वल्गू
válgū
वल्गवः
válgavaḥ
Accusative वल्गुम्
valgúm
वल्गू
valgū́
वल्गूः
valgū́ḥ
Instrumental वल्ग्वा
valgvā́
वल्गुभ्याम्
valgúbhyām
वल्गुभिः
valgúbhiḥ
Dative वल्गवे / वल्ग्वै¹
valgáve / valgvaí¹
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Ablative वल्गोः / वल्ग्वाः¹ / वल्ग्वै²
valgóḥ / valgvā́ḥ¹ / valgvaí²
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Genitive वल्गोः / वल्ग्वाः¹ / वल्ग्वै²
valgóḥ / valgvā́ḥ¹ / valgvaí²
वल्ग्वोः
valgvóḥ
वल्गूनाम्
valgūnā́m
Locative वल्गौ / वल्ग्वाम्¹
valgaú / valgvā́m¹
वल्ग्वोः
valgvóḥ
वल्गुषु
valgúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वल्गु (valgú)
Singular Dual Plural
Nominative वल्गु
valgú
वल्गुनी
valgúnī
वल्गूनि / वल्गु¹ / वल्गू¹
valgū́ni / valgú¹ / valgū́¹
Vocative वल्गु / वल्गो
válgu / válgo
वल्गुनी
válgunī
वल्गूनि / वल्गु¹ / वल्गू¹
válgūni / válgu¹ / válgū¹
Accusative वल्गु
valgú
वल्गुनी
valgúnī
वल्गूनि / वल्गु¹ / वल्गू¹
valgū́ni / valgú¹ / valgū́¹
Instrumental वल्गुना / वल्ग्वा¹
valgúnā / valgvā́¹
वल्गुभ्याम्
valgúbhyām
वल्गुभिः
valgúbhiḥ
Dative वल्गुने / वल्गवे¹
valgúne / valgáve¹
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Ablative वल्गुनः / वल्गोः¹
valgúnaḥ / valgóḥ¹
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Genitive वल्गुनः / वल्गोः¹
valgúnaḥ / valgóḥ¹
वल्गुनोः
valgúnoḥ
वल्गूनाम्
valgūnā́m
Locative वल्गुनि / वल्गौ¹
valgúni / valgaú¹
वल्गुनोः
valgúnoḥ
वल्गुषु
valgúṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Pali: vaggu
  • Prakrit: 𑀯𑀕𑁆𑀕𑀼 (vaggu)

References

[edit]