वसुधा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

वसुधा (vásu-dhā) stemf

  1. earth
    वसुधैव कुटुम्बकम्vasudhaiva kuṭumbakamthe whole world is a family
  2. country, kingdom
  3. ground, soil
  4. anapaest

Declension[edit]

Feminine ā-stem declension of वसुधा
Nom. sg. वसुधा (vasudhā)
Gen. sg. वसुधायाः (vasudhāyāḥ)
Singular Dual Plural
Nominative वसुधा (vasudhā) वसुधे (vasudhe) वसुधाः (vasudhāḥ)
Vocative वसुधे (vasudhe) वसुधे (vasudhe) वसुधाः (vasudhāḥ)
Accusative वसुधाम् (vasudhām) वसुधे (vasudhe) वसुधाः (vasudhāḥ)
Instrumental वसुधया (vasudhayā) वसुधाभ्याम् (vasudhābhyām) वसुधाभिः (vasudhābhiḥ)
Dative वसुधायै (vasudhāyai) वसुधाभ्याम् (vasudhābhyām) वसुधाभ्यः (vasudhābhyaḥ)
Ablative वसुधायाः (vasudhāyāḥ) वसुधाभ्याम् (vasudhābhyām) वसुधाभ्यः (vasudhābhyaḥ)
Genitive वसुधायाः (vasudhāyāḥ) वसुधयोः (vasudhayoḥ) वसुधानाम् (vasudhānām)
Locative वसुधायाम् (vasudhāyām) वसुधयोः (vasudhayoḥ) वसुधासु (vasudhāsu)

References[edit]