वातावरण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From वात (vāt, air) +‎ आवरण (āvaraṇ, covering), both of which are Sanskrit words.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑː.t̪ɑː.ʋə.ɾəɳ/, [ʋäː.t̪äː.ʋɐ.ɾɐ̃ɳ]

Noun[edit]

वातावरण (vātāvaraṇm (Urdu spelling واتاورن)

  1. atmosphere
    Synonym: वायुमंडल (vāyumaṇḍal)
  2. circumstance, environment
    Synonyms: परिस्थिति (paristhiti), हालात (hālāt)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वात (vāta, air) +‎ आवरण (āvaraṇa, covering).

Pronunciation[edit]

Noun[edit]

वातावरण (vātāvaraṇa) stemn

  1. (New Sanskrit) atmosphere, environment

Declension[edit]

Neuter a-stem declension of वातावरण (vātāvaraṇa)
Singular Dual Plural
Nominative वातावरणम्
vātāvaraṇam
वातावरणे
vātāvaraṇe
वातावरणानि
vātāvaraṇāni
Vocative वातावरण
vātāvaraṇa
वातावरणे
vātāvaraṇe
वातावरणानि
vātāvaraṇāni
Accusative वातावरणम्
vātāvaraṇam
वातावरणे
vātāvaraṇe
वातावरणानि
vātāvaraṇāni
Instrumental वातावरणेन
vātāvaraṇena
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणैः
vātāvaraṇaiḥ
Dative वातावरणाय
vātāvaraṇāya
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणेभ्यः
vātāvaraṇebhyaḥ
Ablative वातावरणात्
vātāvaraṇāt
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणेभ्यः
vātāvaraṇebhyaḥ
Genitive वातावरणस्य
vātāvaraṇasya
वातावरणयोः
vātāvaraṇayoḥ
वातावरणानाम्
vātāvaraṇānām
Locative वातावरणे
vātāvaraṇe
वातावरणयोः
vātāvaraṇayoḥ
वातावरणेषु
vātāvaraṇeṣu