विधवा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit विधवा (vidhávā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪd̪ʱ.ʋɑː/, [ʋɪd̪ʱ.ʋäː]

Noun[edit]

विधवा (vidhvāf (Urdu spelling ودھوا)

  1. widow (a woman whose spouse has died)

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Iranian *HwidʰáwaH (widow), from Proto-Indo-European *h₁widʰéwh₂ (widow). Cognate with Latin vidua, Ancient Greek ἠΐθεος (ēḯtheos), Russian вдова (vdova), Old English widuwe (whence English widow).

Pronunciation[edit]

Noun[edit]

विधवा (vidhávā) stemf

  1. widow; husbandless woman
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.40.8:
      युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवाम्उरुष्यथः।
      yuvám ha kṛśám yuvámaśvinā śayúm yuvám vidhántam vidhávāmuruṣyathaḥ
      Krsa and Śayu ye protect, ye Aśvins Twain: ye Two assist the widow and the worshipper.
  2. a country bereft of a king

Declension[edit]

Feminine ā-stem declension of विधवा (vidhávā)
Singular Dual Plural
Nominative विधवा
vidhávā
विधवे
vidháve
विधवाः
vidhávāḥ
Vocative विधवे
vídhave
विधवे
vídhave
विधवाः
vídhavāḥ
Accusative विधवाम्
vidhávām
विधवे
vidháve
विधवाः
vidhávāḥ
Instrumental विधवया / विधवा¹
vidhávayā / vidhávā¹
विधवाभ्याम्
vidhávābhyām
विधवाभिः
vidhávābhiḥ
Dative विधवायै
vidhávāyai
विधवाभ्याम्
vidhávābhyām
विधवाभ्यः
vidhávābhyaḥ
Ablative विधवायाः / विधवायै²
vidhávāyāḥ / vidhávāyai²
विधवाभ्याम्
vidhávābhyām
विधवाभ्यः
vidhávābhyaḥ
Genitive विधवायाः / विधवायै²
vidhávāyāḥ / vidhávāyai²
विधवयोः
vidhávayoḥ
विधवानाम्
vidhávānām
Locative विधवायाम्
vidhávāyām
विधवयोः
vidhávayoḥ
विधवासु
vidhávāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]