विनय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit विनय (vinaya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪ.nəj/, [ʋɪ.nɐj]

Noun[edit]

विनय (vinaym

  1. courtesy, civility, etiquette
    Antonym: अविनय (avinay)
  2. humility, sincerity
  3. an act of courtesy

Declension[edit]

Further reading[edit]

Pali[edit]

Alternative forms[edit]

Noun[edit]

विनय m

  1. Devanagari script form of vinaya (removal; the code of monastic discipline)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

वि- (vi-) +‎ नय (naya).

Pronunciation[edit]

Adjective[edit]

विनय (vinaya) stem

  1. leading away or asunder, separating
  2. cast, thrown
  3. secret

Declension[edit]

Masculine a-stem declension of विनय
Nom. sg. विनयः (vinayaḥ)
Gen. sg. विनयस्य (vinayasya)
Singular Dual Plural
Nominative विनयः (vinayaḥ) विनयौ (vinayau) विनयाः (vinayāḥ)
Vocative विनय (vinaya) विनयौ (vinayau) विनयाः (vinayāḥ)
Accusative विनयम् (vinayam) विनयौ (vinayau) विनयान् (vinayān)
Instrumental विनयेन (vinayena) विनयाभ्याम् (vinayābhyām) विनयैः (vinayaiḥ)
Dative विनयाय (vinayāya) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
Ablative विनयात् (vinayāt) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
Genitive विनयस्य (vinayasya) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
Locative विनये (vinaye) विनययोः (vinayayoḥ) विनयेषु (vinayeṣu)
Feminine ā-stem declension of विनय
Nom. sg. विनया (vinayā)
Gen. sg. विनयायाः (vinayāyāḥ)
Singular Dual Plural
Nominative विनया (vinayā) विनये (vinaye) विनयाः (vinayāḥ)
Vocative विनये (vinaye) विनये (vinaye) विनयाः (vinayāḥ)
Accusative विनयाम् (vinayām) विनये (vinaye) विनयाः (vinayāḥ)
Instrumental विनयया (vinayayā) विनयाभ्याम् (vinayābhyām) विनयाभिः (vinayābhiḥ)
Dative विनयायै (vinayāyai) विनयाभ्याम् (vinayābhyām) विनयाभ्यः (vinayābhyaḥ)
Ablative विनयायाः (vinayāyāḥ) विनयाभ्याम् (vinayābhyām) विनयाभ्यः (vinayābhyaḥ)
Genitive विनयायाः (vinayāyāḥ) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
Locative विनयायाम् (vinayāyām) विनययोः (vinayayoḥ) विनयासु (vinayāsu)
Neuter a-stem declension of विनय
Nom. sg. विनयम् (vinayam)
Gen. sg. विनयस्य (vinayasya)
Singular Dual Plural
Nominative विनयम् (vinayam) विनये (vinaye) विनयानि (vinayāni)
Vocative विनय (vinaya) विनये (vinaye) विनयानि (vinayāni)
Accusative विनयम् (vinayam) विनये (vinaye) विनयानि (vinayāni)
Instrumental विनयेन (vinayena) विनयाभ्याम् (vinayābhyām) विनयैः (vinayaiḥ)
Dative विनयाय (vinayāya) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
Ablative विनयात् (vinayāt) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
Genitive विनयस्य (vinayasya) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
Locative विनये (vinaye) विनययोः (vinayayoḥ) विनयेषु (vinayeṣu)

Noun[edit]

विनय (vinaya) stemm

  1. taking away, removal, withdrawal
  2. leading, guidance, training (esp. moral training), education, discipline, control
  3. (with Buddhists) the rules of discipline for monks
  4. good breeding, propriety of conduct, decency, modesty, mildness
  5. an office, business

Declension[edit]

Masculine a-stem declension of विनय (vinaya)
Singular Dual Plural
Nominative विनयः
vinayaḥ
विनयौ / विनया¹
vinayau / vinayā¹
विनयाः / विनयासः¹
vinayāḥ / vinayāsaḥ¹
Vocative विनय
vinaya
विनयौ / विनया¹
vinayau / vinayā¹
विनयाः / विनयासः¹
vinayāḥ / vinayāsaḥ¹
Accusative विनयम्
vinayam
विनयौ / विनया¹
vinayau / vinayā¹
विनयान्
vinayān
Instrumental विनयेन
vinayena
विनयाभ्याम्
vinayābhyām
विनयैः / विनयेभिः¹
vinayaiḥ / vinayebhiḥ¹
Dative विनयाय
vinayāya
विनयाभ्याम्
vinayābhyām
विनयेभ्यः
vinayebhyaḥ
Ablative विनयात्
vinayāt
विनयाभ्याम्
vinayābhyām
विनयेभ्यः
vinayebhyaḥ
Genitive विनयस्य
vinayasya
विनययोः
vinayayoḥ
विनयानाम्
vinayānām
Locative विनये
vinaye
विनययोः
vinayayoḥ
विनयेषु
vinayeṣu
Notes
  • ¹Vedic

References[edit]