वीळु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Possibly from Proto-Indo-Aryan *wiẓḍúṣ, from Proto-Indo-Iranian *wiždúš, from Proto-Indo-European *wis-d-ú-s, from the root *weys-.

Pronunciation

[edit]

Adjective

[edit]

वीळु (vīḷú) stem

  1. (Vedic) strong, firm, hard

Declension

[edit]
Masculine u-stem declension of वीळु (vīḷú)
Singular Dual Plural
Nominative वीळुः
vīḷúḥ
वीळू
vīḷū́
वीळवः
vīḷávaḥ
Vocative वीळो
vī́ḷo
वीळू
vī́ḷū
वीळवः
vī́ḷavaḥ
Accusative वीळुम्
vīḷúm
वीळू
vīḷū́
वीळून्
vīḷū́n
Instrumental वीळुना / वीड्वा¹
vīḷúnā / vīḍvā́¹
वीळुभ्याम्
vīḷúbhyām
वीळुभिः
vīḷúbhiḥ
Dative वीळवे / वीड्वे¹
vīḷáve / vīḍvé¹
वीळुभ्याम्
vīḷúbhyām
वीळुभ्यः
vīḷúbhyaḥ
Ablative वीळोः / वीड्वः¹
vīḷóḥ / vīḍváḥ¹
वीळुभ्याम्
vīḷúbhyām
वीळुभ्यः
vīḷúbhyaḥ
Genitive वीळोः / वीड्वः¹
vīḷóḥ / vīḍváḥ¹
वीड्वोः
vīḍvóḥ
वीळूनाम्
vīḷūnā́m
Locative वीळौ
vīḷaú
वीड्वोः
vīḍvóḥ
वीळुषु
vīḷúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वीड्वी (vīḍvī́)
Singular Dual Plural
Nominative वीड्वी
vīḍvī́
वीड्व्यौ / वीड्वी¹
vīḍvyaù / vīḍvī́¹
वीड्व्यः / वीड्वीः¹
vīḍvyàḥ / vīḍvī́ḥ¹
Vocative वीड्वि
vī́ḍvi
वीड्व्यौ / वीड्वी¹
vī́ḍvyau / vī́ḍvī¹
वीड्व्यः / वीड्वीः¹
vī́ḍvyaḥ / vī́ḍvīḥ¹
Accusative वीड्वीम्
vīḍvī́m
वीड्व्यौ / वीड्वी¹
vīḍvyaù / vīḍvī́¹
वीड्वीः
vīḍvī́ḥ
Instrumental वीड्व्या
vīḍvyā́
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभिः
vīḍvī́bhiḥ
Dative वीड्व्यै
vīḍvyaí
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभ्यः
vīḍvī́bhyaḥ
Ablative वीड्व्याः / वीड्व्यै²
vīḍvyā́ḥ / vīḍvyaí²
वीड्वीभ्याम्
vīḍvī́bhyām
वीड्वीभ्यः
vīḍvī́bhyaḥ
Genitive वीड्व्याः / वीड्व्यै²
vīḍvyā́ḥ / vīḍvyaí²
वीड्व्योः
vīḍvyóḥ
वीड्वीनाम्
vīḍvī́nām
Locative वीड्व्याम्
vīḍvyā́m
वीड्व्योः
vīḍvyóḥ
वीड्वीषु
vīḍvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of वीळु (vīḷú)
Singular Dual Plural
Nominative वीळु
vīḷú
वीळुनी
vīḷúnī
वीळूनि / वीळु¹ / वीळू¹
vīḷū́ni / vīḷú¹ / vīḷū́¹
Vocative वीळु / वीळो
vī́ḷu / vī́ḷo
वीळुनी
vī́ḷunī
वीळूनि / वीळु¹ / वीळू¹
vī́ḷūni / vī́ḷu¹ / vī́ḷū¹
Accusative वीळु
vīḷú
वीळुनी
vīḷúnī
वीळूनि / वीळु¹ / वीळू¹
vīḷū́ni / vīḷú¹ / vīḷū́¹
Instrumental वीळुना / वीड्वा¹
vīḷúnā / vīḍvā́¹
वीळुभ्याम्
vīḷúbhyām
वीळुभिः
vīḷúbhiḥ
Dative वीळुने / वीळवे¹ / वीड्वे¹
vīḷúne / vīḷáve¹ / vīḍvé¹
वीळुभ्याम्
vīḷúbhyām
वीळुभ्यः
vīḷúbhyaḥ
Ablative वीळुनः / वीळोः¹ / वीड्वः¹
vīḷúnaḥ / vīḷóḥ¹ / vīḍváḥ¹
वीळुभ्याम्
vīḷúbhyām
वीळुभ्यः
vīḷúbhyaḥ
Genitive वीळुनः / वीळोः¹ / वीड्वः¹
vīḷúnaḥ / vīḷóḥ¹ / vīḍváḥ¹
वीळुनोः
vīḷúnoḥ
वीळूनाम्
vīḷūnā́m
Locative वीळुनि / वीळौ¹
vīḷúni / vīḷaú¹
वीळुनोः
vīḷúnoḥ
वीळुषु
vīḷúṣu
Notes
  • ¹Vedic

Noun

[edit]

वीळु (vīḷú) stemn

  1. (Vedic) anything firmly fixed or strong, stronghold

Declension

[edit]
Neuter u-stem declension of वीळु (vīḷú)
Singular Dual Plural
Nominative वीळु
vīḷú
वीळुनी
vīḷúnī
वीळूनि / वीळु¹ / वीळू¹
vīḷū́ni / vīḷú¹ / vīḷū́¹
Vocative वीळु / वीळो
vī́ḷu / vī́ḷo
वीळुनी
vī́ḷunī
वीळूनि / वीळु¹ / वीळू¹
vī́ḷūni / vī́ḷu¹ / vī́ḷū¹
Accusative वीळु
vīḷú
वीळुनी
vīḷúnī
वीळूनि / वीळु¹ / वीळू¹
vīḷū́ni / vīḷú¹ / vīḷū́¹
Instrumental वीळुना / वीड्वा¹
vīḷúnā / vīḍvā́¹
वीळुभ्याम्
vīḷúbhyām
वीळुभिः
vīḷúbhiḥ
Dative वीळुने / वीळवे¹ / वीड्वे¹
vīḷúne / vīḷáve¹ / vīḍvé¹
वीळुभ्याम्
vīḷúbhyām
वीळुभ्यः
vīḷúbhyaḥ
Ablative वीळुनः / वीळोः¹ / वीड्वः¹
vīḷúnaḥ / vīḷóḥ¹ / vīḍváḥ¹
वीळुभ्याम्
vīḷúbhyām
वीळुभ्यः
vīḷúbhyaḥ
Genitive वीळुनः / वीळोः¹ / वीड्वः¹
vīḷúnaḥ / vīḷóḥ¹ / vīḍváḥ¹
वीळुनोः
vīḷúnoḥ
वीळूनाम्
vīḷūnā́m
Locative वीळुनि / वीळौ¹
vīḷúni / vīḷaú¹
वीळुनोः
vīḷúnoḥ
वीळुषु
vīḷúṣu
Notes
  • ¹Vedic

Further reading

[edit]