व्यन्तर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ अन्तर (antara).

Pronunciation[edit]

Noun[edit]

व्यन्तर (vyantara) stemm

  1. a kind of snake
  2. (Jainism) a sprite (including piśācas, bhūtas, yakṣas, rākṣasas, kiṃnaras, kimpuruṣas, mahoragas and gandharvas)

Declension[edit]

Masculine a-stem declension of व्यन्तर (vyantara)
Singular Dual Plural
Nominative व्यन्तरः
vyantaraḥ
व्यन्तरौ / व्यन्तरा¹
vyantarau / vyantarā¹
व्यन्तराः / व्यन्तरासः¹
vyantarāḥ / vyantarāsaḥ¹
Vocative व्यन्तर
vyantara
व्यन्तरौ / व्यन्तरा¹
vyantarau / vyantarā¹
व्यन्तराः / व्यन्तरासः¹
vyantarāḥ / vyantarāsaḥ¹
Accusative व्यन्तरम्
vyantaram
व्यन्तरौ / व्यन्तरा¹
vyantarau / vyantarā¹
व्यन्तरान्
vyantarān
Instrumental व्यन्तरेण
vyantareṇa
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरैः / व्यन्तरेभिः¹
vyantaraiḥ / vyantarebhiḥ¹
Dative व्यन्तराय
vyantarāya
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Ablative व्यन्तरात्
vyantarāt
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Genitive व्यन्तरस्य
vyantarasya
व्यन्तरयोः
vyantarayoḥ
व्यन्तराणाम्
vyantarāṇām
Locative व्यन्तरे
vyantare
व्यन्तरयोः
vyantarayoḥ
व्यन्तरेषु
vyantareṣu
Notes
  • ¹Vedic

Noun[edit]

व्यन्तर (vyantara) stemn

  1. absence of distinction
  2. an interval

Declension[edit]

Neuter a-stem declension of व्यन्तर (vyantara)
Singular Dual Plural
Nominative व्यन्तरम्
vyantaram
व्यन्तरे
vyantare
व्यन्तराणि / व्यन्तरा¹
vyantarāṇi / vyantarā¹
Vocative व्यन्तर
vyantara
व्यन्तरे
vyantare
व्यन्तराणि / व्यन्तरा¹
vyantarāṇi / vyantarā¹
Accusative व्यन्तरम्
vyantaram
व्यन्तरे
vyantare
व्यन्तराणि / व्यन्तरा¹
vyantarāṇi / vyantarā¹
Instrumental व्यन्तरेण
vyantareṇa
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरैः / व्यन्तरेभिः¹
vyantaraiḥ / vyantarebhiḥ¹
Dative व्यन्तराय
vyantarāya
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Ablative व्यन्तरात्
vyantarāt
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Genitive व्यन्तरस्य
vyantarasya
व्यन्तरयोः
vyantarayoḥ
व्यन्तराणाम्
vyantarāṇām
Locative व्यन्तरे
vyantare
व्यन्तरयोः
vyantarayoḥ
व्यन्तरेषु
vyantareṣu
Notes
  • ¹Vedic

References[edit]