शक्नोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *śaknáwti, from Proto-Indo-Iranian *ćaknáwti, from Proto-Indo-European *ḱₔk-néw-ti, from *ḱek- (to be able). Cognate with Avestan 𐬯𐬀𐬐- (sak-, to agree).

Pronunciation[edit]

Verb[edit]

शक्नोति (śaknóti) third-singular present indicative (root शक्, class 5, type P)

  1. to be strong or powerful, be able
  2. to help
  3. to yield, give way
  4. to be compelled

Conjugation[edit]

Present: शक्नोति (śaknóti), शक्नुते (śaknuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शक्नोति
śaknóti
शक्नुतः
śaknutáḥ
शक्नुवन्ति
śaknuvánti
शक्नुते
śaknuté
शक्नुवाते
śaknuvā́te
शक्नुवते
śaknuváte
Second शक्नोषि
śaknóṣi
शक्नुथः
śaknutháḥ
शक्नुथ
śaknuthá
शक्नुषे
śaknuṣé
शक्नुवाथे
śaknuvā́the
शक्नुध्वे
śaknudhvé
First शक्नोमि
śaknómi
शक्नुवः
śaknuváḥ
शक्नुमः
śaknumáḥ
शक्नुवे
śaknuvé
शक्नुवहे
śaknuváhe
शक्नुमहे
śaknumáhe
Imperative
Third शक्नोतु
śaknótu
शक्नुताम्
śaknutā́m
शक्नुवन्तु
śaknuvántu
शक्नुताम्
śaknutā́m
शक्नुवाताम्
śaknuvā́tām
शक्नुवताम्
śaknuvátām
Second शक्नुहि
śaknuhí
शक्नुतम्
śaknutám
शक्नुत
śaknutá
शक्नुष्व
śaknuṣvá
शक्नुवाथाम्
śaknuvā́thām
शक्नुध्वम्
śaknudhvám
First शक्नवानि
śaknávāni
शक्नवाव
śaknávāva
शक्नवाम
śaknávāma
शक्नवै
śaknávai
शक्नवावहै
śaknávāvahai
शक्नवामहै
śaknávāmahai
Optative/Potential
Third शक्नुयात्
śaknuyā́t
शक्नुयाताम्
śaknuyā́tām
शक्नुयुः
śaknuyúḥ
शक्नुवीत
śaknuvītá
शक्नुवीयाताम्
śaknuvīyā́tām
शक्नुवीरन्
śaknuvīrán
Second शक्नुयाः
śaknuyā́ḥ
शक्नुयातम्
śaknuyā́tam
शक्नुयात
śaknuyā́ta
शक्नुवीथाः
śaknuvīthā́ḥ
शक्नुवीयाथाम्
śaknuvīyā́thām
शक्नुवीध्वम्
śaknuvīdhvám
First शक्नुयाम्
śaknuyā́m
शक्नुयाव
śaknuyā́va
शक्नुयाम
śaknuyā́ma
शक्नुवीय
śaknuvīyá
शक्नुवीवहि
śaknuvīváhi
शक्नुवीमहि
śaknuvīmáhi
Participles
शक्नुवत्
śaknuvát
शक्नुवान
śaknuvāná
Imperfect: अशक्नोत् (áśaknot), अशक्नुत (áśaknuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशक्नोत्
áśaknot
अशक्नुताम्
áśaknutām
अशक्नुवन्
áśaknuvan
अशक्नुत
áśaknuta
अशक्नुवाताम्
áśaknuvātām
अशक्नुवत
áśaknuvata
Second अशक्नोः
áśaknoḥ
अशक्नुतम्
áśaknutam
अशक्नुत
áśaknuta
अशक्नुथाः
áśaknuthāḥ
अशक्नुवाथाम्
áśaknuvāthām
अशक्नुध्वम्
áśaknudhvam
First अशक्नवम्
áśaknavam
अशक्नुव
áśaknuva
अशक्नुम
áśaknuma
अशक्नुवि
áśaknuvi
अशक्नुवहि
áśaknuvahi
अशक्नुमहि
áśaknumahi

Descendants[edit]

References[edit]