शाणा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Marathi शाणा (śāṇā), शहाणा (śahāṇā), शहाणे (śahāṇe, smart, wise), from Old Marathi सेहाणा (sehāṇā), सहाणें (sahāṇeṃ), सिहाण (sihāṇa), सीहाण (sīhāṇa), सेहाणा (sehāṇā), स्याहाण (syāhāṇa), from Sanskrit सज्ञान (sajñāna), from स- (sa-) +‎ ज्ञान (jñāna).

Compare Hindi सयाना (sayānā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɑː.ɳɑː/, [ʃäː.ɳäː]

Noun[edit]

शाणा (śāṇām

  1. (Bombay Hindi, slang) smartass, wiseass

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Noun[edit]

शाणा (śāṇā) stemf (masculine शाण)

  1. feminine of शाण (śāṇa)

Declension[edit]

Feminine ā-stem declension of शाणा (śāṇā)
Singular Dual Plural
Nominative शाणा
śāṇā
शाणे
śāṇe
शाणाः
śāṇāḥ
Vocative शाणे
śāṇe
शाणे
śāṇe
शाणाः
śāṇāḥ
Accusative शाणाम्
śāṇām
शाणे
śāṇe
शाणाः
śāṇāḥ
Instrumental शाणया / शाणा¹
śāṇayā / śāṇā¹
शाणाभ्याम्
śāṇābhyām
शाणाभिः
śāṇābhiḥ
Dative शाणायै
śāṇāyai
शाणाभ्याम्
śāṇābhyām
शाणाभ्यः
śāṇābhyaḥ
Ablative शाणायाः / शाणायै²
śāṇāyāḥ / śāṇāyai²
शाणाभ्याम्
śāṇābhyām
शाणाभ्यः
śāṇābhyaḥ
Genitive शाणायाः / शाणायै²
śāṇāyāḥ / śāṇāyai²
शाणयोः
śāṇayoḥ
शाणानाम्
śāṇānām
Locative शाणायाम्
śāṇāyām
शाणयोः
śāṇayoḥ
शाणासु
śāṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]