शुष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hsúšyati, from Proto-Indo-European *h₂sús-ye-ti, from *h₂sews- (to be dry). Cognate with Ancient Greek αὔω (aúō, to ignite, singe), Russian суши́ть (sušítʹ, to dry), Lithuanian saũsinti, Old English sēarian (whence English sear).

Pronunciation[edit]

Verb[edit]

शुष्यति (śúṣyati) third-singular present indicative (root शुष्, class 4, type P)

  1. to be dry
  2. to dry up, to wither, fade

Conjugation[edit]

Present: शुष्यति (śúṣyati), शुष्यते (śúṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शुष्यति
śúṣyati
शुष्यतः
śúṣyataḥ
शुष्यन्ति
śúṣyanti
शुष्यते
śúṣyate
शुष्येते
śúṣyete
शुष्यन्ते
śúṣyante
Second शुष्यसि
śúṣyasi
शुष्यथः
śúṣyathaḥ
शुष्यथ
śúṣyatha
शुष्यसे
śúṣyase
शुष्येथे
śúṣyethe
शुष्यध्वे
śúṣyadhve
First शुष्यामि
śúṣyāmi
शुष्यावः
śúṣyāvaḥ
शुष्यामः
śúṣyāmaḥ
शुष्ये
śúṣye
शुष्यावहे
śúṣyāvahe
शुष्यामहे
śúṣyāmahe
Imperative
Third शुष्यतु
śúṣyatu
शुष्यताम्
śúṣyatām
शुष्यन्तु
śúṣyantu
शुष्यताम्
śúṣyatām
शुष्येताम्
śúṣyetām
शुष्यन्ताम्
śúṣyantām
Second शुष्य
śúṣya
शुष्यतम्
śúṣyatam
शुष्यत
śúṣyata
शुष्यस्व
śúṣyasva
शुष्येथाम्
śúṣyethām
शुष्यध्वम्
śúṣyadhvam
First शुष्याणि
śúṣyāṇi
शुष्याव
śúṣyāva
शुष्याम
śúṣyāma
शुष्यै
śúṣyai
शुष्यावहै
śúṣyāvahai
शुष्यामहै
śúṣyāmahai
Optative/Potential
Third शुष्येत्
śúṣyet
शुष्येताम्
śúṣyetām
शुष्येयुः
śúṣyeyuḥ
शुष्येत
śúṣyeta
शुष्येयाताम्
śúṣyeyātām
शुष्येरन्
śúṣyeran
Second शुष्येः
śúṣyeḥ
शुष्येतम्
śúṣyetam
शुष्येत
śúṣyeta
शुष्येथाः
śúṣyethāḥ
शुष्येयाथाम्
śúṣyeyāthām
शुष्येध्वम्
śúṣyedhvam
First शुष्येयम्
śúṣyeyam
शुष्येव
śúṣyeva
शुष्येम
śúṣyema
शुष्येय
śúṣyeya
शुष्येवहि
śúṣyevahi
शुष्येमहि
śúṣyemahi
Participles
शुष्यत्
śúṣyat
शुष्यमाण
śúṣyamāṇa
Imperfect: अशुष्यत् (áśuṣyat), अशुष्यत (áśuṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशुष्यत्
áśuṣyat
अशुष्यताम्
áśuṣyatām
अशुष्यन्
áśuṣyan
अशुष्यत
áśuṣyata
अशुष्येताम्
áśuṣyetām
अशुष्यन्त
áśuṣyanta
Second अशुष्यः
áśuṣyaḥ
अशुष्यतम्
áśuṣyatam
अशुष्यत
áśuṣyata
अशुष्यथाः
áśuṣyathāḥ
अशुष्येथाम्
áśuṣyethām
अशुष्यध्वम्
áśuṣyadhvam
First अशुष्यम्
áśuṣyam
अशुष्याव
áśuṣyāva
अशुष्याम
áśuṣyāma
अशुष्ये
áśuṣye
अशुष्यावहि
áśuṣyāvahi
अशुष्यामहि
áśuṣyāmahi

Related terms[edit]

Descendants[edit]