शोधक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit शोधक (śodhaka).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃoː.d̪ʱək/, [ʃoː.d̪ʱɐk]

Adjective[edit]

शोधक (śodhak) (indeclinable)

  1. purificatory, purifying, refining
  2. cleansing, purgative
  3. investigating

Noun[edit]

शोधक (śodhakm

  1. (arithmetic, algebra) the subtrahend, the quantity to be subtracted from a number (to render it capable of yielding an exact square root)
  2. a purifier,
  3. an investigator, researcher

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root शुध् (śudh, to be cleared or cleansed or purified, become pure) +‎ -अक (-aka).

Pronunciation[edit]

Adjective[edit]

शोधक (śodhaka) stem

  1. purificatory

Declension[edit]

Masculine a-stem declension of शोधक (śodhaka)
Singular Dual Plural
Nominative शोधकः
śodhakaḥ
शोधकौ / शोधका¹
śodhakau / śodhakā¹
शोधकाः / शोधकासः¹
śodhakāḥ / śodhakāsaḥ¹
Vocative शोधक
śodhaka
शोधकौ / शोधका¹
śodhakau / śodhakā¹
शोधकाः / शोधकासः¹
śodhakāḥ / śodhakāsaḥ¹
Accusative शोधकम्
śodhakam
शोधकौ / शोधका¹
śodhakau / śodhakā¹
शोधकान्
śodhakān
Instrumental शोधकेन
śodhakena
शोधकाभ्याम्
śodhakābhyām
शोधकैः / शोधकेभिः¹
śodhakaiḥ / śodhakebhiḥ¹
Dative शोधकाय
śodhakāya
शोधकाभ्याम्
śodhakābhyām
शोधकेभ्यः
śodhakebhyaḥ
Ablative शोधकात्
śodhakāt
शोधकाभ्याम्
śodhakābhyām
शोधकेभ्यः
śodhakebhyaḥ
Genitive शोधकस्य
śodhakasya
शोधकयोः
śodhakayoḥ
शोधकानाम्
śodhakānām
Locative शोधके
śodhake
शोधकयोः
śodhakayoḥ
शोधकेषु
śodhakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शोधिका (śodhikā)
Singular Dual Plural
Nominative शोधिका
śodhikā
शोधिके
śodhike
शोधिकाः
śodhikāḥ
Vocative शोधिके
śodhike
शोधिके
śodhike
शोधिकाः
śodhikāḥ
Accusative शोधिकाम्
śodhikām
शोधिके
śodhike
शोधिकाः
śodhikāḥ
Instrumental शोधिकया / शोधिका¹
śodhikayā / śodhikā¹
शोधिकाभ्याम्
śodhikābhyām
शोधिकाभिः
śodhikābhiḥ
Dative शोधिकायै
śodhikāyai
शोधिकाभ्याम्
śodhikābhyām
शोधिकाभ्यः
śodhikābhyaḥ
Ablative शोधिकायाः / शोधिकायै²
śodhikāyāḥ / śodhikāyai²
शोधिकाभ्याम्
śodhikābhyām
शोधिकाभ्यः
śodhikābhyaḥ
Genitive शोधिकायाः / शोधिकायै²
śodhikāyāḥ / śodhikāyai²
शोधिकयोः
śodhikayoḥ
शोधिकानाम्
śodhikānām
Locative शोधिकायाम्
śodhikāyām
शोधिकयोः
śodhikayoḥ
शोधिकासु
śodhikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शोधक (śodhaka)
Singular Dual Plural
Nominative शोधकम्
śodhakam
शोधके
śodhake
शोधकानि / शोधका¹
śodhakāni / śodhakā¹
Vocative शोधक
śodhaka
शोधके
śodhake
शोधकानि / शोधका¹
śodhakāni / śodhakā¹
Accusative शोधकम्
śodhakam
शोधके
śodhake
शोधकानि / शोधका¹
śodhakāni / śodhakā¹
Instrumental शोधकेन
śodhakena
शोधकाभ्याम्
śodhakābhyām
शोधकैः / शोधकेभिः¹
śodhakaiḥ / śodhakebhiḥ¹
Dative शोधकाय
śodhakāya
शोधकाभ्याम्
śodhakābhyām
शोधकेभ्यः
śodhakebhyaḥ
Ablative शोधकात्
śodhakāt
शोधकाभ्याम्
śodhakābhyām
शोधकेभ्यः
śodhakebhyaḥ
Genitive शोधकस्य
śodhakasya
शोधकयोः
śodhakayoḥ
शोधकानाम्
śodhakānām
Locative शोधके
śodhake
शोधकयोः
śodhakayoḥ
शोधकेषु
śodhakeṣu
Notes
  • ¹Vedic

Noun[edit]

शोधक (śodhaka) stemm

  1. purifier
  2. corrective
  3. (arithmetic, algebra) "corrector", the subtrahend, the quantity to be subtracted from a number (to render it capable of yielding an exact square root)

Declension[edit]

Masculine a-stem declension of शोधक (śodhaka)
Singular Dual Plural
Nominative शोधकः
śodhakaḥ
शोधकौ / शोधका¹
śodhakau / śodhakā¹
शोधकाः / शोधकासः¹
śodhakāḥ / śodhakāsaḥ¹
Vocative शोधक
śodhaka
शोधकौ / शोधका¹
śodhakau / śodhakā¹
शोधकाः / शोधकासः¹
śodhakāḥ / śodhakāsaḥ¹
Accusative शोधकम्
śodhakam
शोधकौ / शोधका¹
śodhakau / śodhakā¹
शोधकान्
śodhakān
Instrumental शोधकेन
śodhakena
शोधकाभ्याम्
śodhakābhyām
शोधकैः / शोधकेभिः¹
śodhakaiḥ / śodhakebhiḥ¹
Dative शोधकाय
śodhakāya
शोधकाभ्याम्
śodhakābhyām
शोधकेभ्यः
śodhakebhyaḥ
Ablative शोधकात्
śodhakāt
शोधकाभ्याम्
śodhakābhyām
शोधकेभ्यः
śodhakebhyaḥ
Genitive शोधकस्य
śodhakasya
शोधकयोः
śodhakayoḥ
शोधकानाम्
śodhakānām
Locative शोधके
śodhake
शोधकयोः
śodhakayoḥ
शोधकेषु
śodhakeṣu
Notes
  • ¹Vedic

Further reading[edit]