श्वान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

PIE word
*ḱwṓ

Learned borrowing from Sanskrit श्वान (śvāna).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃʋɑːn/, [ʃʋä̃ːn]

Noun[edit]

Hindi Wikipedia has an article on:
Wikipedia hi

श्वान (śvānm (feminine श्वानी)

  1. (formal) a dog; hound
    Synonyms: कुत्ता (kuttā), कुक्कुर (kukkur), श्वा (śvā)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of श्वन् (śván).

Pronunciation[edit]

Adjective[edit]

श्वान (śvāna) stem

  1. relating to or coming from a dog

Declension[edit]

Masculine a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानः
śvānaḥ
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Vocative श्वान
śvāna
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Accusative श्वानम्
śvānam
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानान्
śvānān
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्वानी (śvānī)
Singular Dual Plural
Nominative श्वानी
śvānī
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Vocative श्वानि
śvāni
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Accusative श्वानीम्
śvānīm
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वानीः
śvānīḥ
Instrumental श्वान्या
śvānyā
श्वानीभ्याम्
śvānībhyām
श्वानीभिः
śvānībhiḥ
Dative श्वान्यै
śvānyai
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Ablative श्वान्याः / श्वान्यै²
śvānyāḥ / śvānyai²
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Genitive श्वान्याः / श्वान्यै²
śvānyāḥ / śvānyai²
श्वान्योः
śvānyoḥ
श्वानीनाम्
śvānīnām
Locative श्वान्याम्
śvānyām
श्वान्योः
śvānyoḥ
श्वानीषु
śvānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानम्
śvānam
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Vocative श्वान
śvāna
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Accusative श्वानम्
śvānam
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic

Noun[edit]

श्वान (śvāna) stemm (feminine श्वानी)

  1. a dog
    Synonyms: see Thesaurus:श्वान

Declension[edit]

Masculine a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानः
śvānaḥ
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Vocative श्वान
śvāna
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Accusative श्वानम्
śvānam
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानान्
śvānān
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]