सक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root सञ्ज् (sañj, to adhere).

Pronunciation[edit]

Noun[edit]

सक्ति (sakti) stemf

  1. connection, entwinement (of creepers)
  2. clinging or adhering to, attachment, addiction (esp. to worldly objects)

Declension[edit]

Feminine i-stem declension of सक्ति (sakti)
Singular Dual Plural
Nominative सक्तिः
saktiḥ
सक्ती
saktī
सक्तयः
saktayaḥ
Vocative सक्ते
sakte
सक्ती
saktī
सक्तयः
saktayaḥ
Accusative सक्तिम्
saktim
सक्ती
saktī
सक्तीः
saktīḥ
Instrumental सक्त्या / सक्ती¹
saktyā / saktī¹
सक्तिभ्याम्
saktibhyām
सक्तिभिः
saktibhiḥ
Dative सक्तये / सक्त्यै² / सक्ती¹
saktaye / saktyai² / saktī¹
सक्तिभ्याम्
saktibhyām
सक्तिभ्यः
saktibhyaḥ
Ablative सक्तेः / सक्त्याः² / सक्त्यै³
sakteḥ / saktyāḥ² / saktyai³
सक्तिभ्याम्
saktibhyām
सक्तिभ्यः
saktibhyaḥ
Genitive सक्तेः / सक्त्याः² / सक्त्यै³
sakteḥ / saktyāḥ² / saktyai³
सक्त्योः
saktyoḥ
सक्तीनाम्
saktīnām
Locative सक्तौ / सक्त्याम्² / सक्ता¹
saktau / saktyām² / saktā¹
सक्त्योः
saktyoḥ
सक्तिषु
saktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]