स्वार्थ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit स्वार्थ (svārtha).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sʋɑːɾt̪ʰ/, [sʋäːɾt̪ʰ]

Noun[edit]

स्वार्थ (svārthm

  1. selfishness

Declension[edit]

Sanskrit[edit]

Etymology[edit]

Compound of स्व (sva, self) +‎ अर्थ (artha, meaning).

Pronunciation[edit]

Noun[edit]

स्वार्थ (svārtha) stemm

  1. selfishness, meaning for self

Declension[edit]

Masculine a-stem declension of स्वार्थ (svārtha)
Singular Dual Plural
Nominative स्वार्थः
svārthaḥ
स्वार्थौ / स्वार्था¹
svārthau / svārthā¹
स्वार्थाः / स्वार्थासः¹
svārthāḥ / svārthāsaḥ¹
Vocative स्वार्थ
svārtha
स्वार्थौ / स्वार्था¹
svārthau / svārthā¹
स्वार्थाः / स्वार्थासः¹
svārthāḥ / svārthāsaḥ¹
Accusative स्वार्थम्
svārtham
स्वार्थौ / स्वार्था¹
svārthau / svārthā¹
स्वार्थान्
svārthān
Instrumental स्वार्थेन
svārthena
स्वार्थाभ्याम्
svārthābhyām
स्वार्थैः / स्वार्थेभिः¹
svārthaiḥ / svārthebhiḥ¹
Dative स्वार्थाय
svārthāya
स्वार्थाभ्याम्
svārthābhyām
स्वार्थेभ्यः
svārthebhyaḥ
Ablative स्वार्थात्
svārthāt
स्वार्थाभ्याम्
svārthābhyām
स्वार्थेभ्यः
svārthebhyaḥ
Genitive स्वार्थस्य
svārthasya
स्वार्थयोः
svārthayoḥ
स्वार्थानाम्
svārthānām
Locative स्वार्थे
svārthe
स्वार्थयोः
svārthayoḥ
स्वार्थेषु
svārtheṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Punjabi: ਸ੍ਵਾਰਥ (svārath) (learned)