-आनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *-Honih₂; compare Latin -ōna and Ancient Greek -ώνη (-ṓnē).

Pronunciation[edit]

Suffix[edit]

-आनी (-ānīf

  1. forms feminine agent nouns

Declension[edit]

Feminine ī-stem declension of -आनी (-ānī)
Singular Dual Plural
Nominative -आनी
-ānī
-आन्यौ / -आनी¹
-ānyau / -ānī¹
-आन्यः / -आनीः¹
-ānyaḥ / -ānīḥ¹
Vocative -आनि
-āni
-आन्यौ / -आनी¹
-ānyau / -ānī¹
-आन्यः / -आनीः¹
-ānyaḥ / -ānīḥ¹
Accusative -आनीम्
-ānīm
-आन्यौ / -आनी¹
-ānyau / -ānī¹
-आनीः
-ānīḥ
Instrumental -आन्या
-ānyā
-आनीभ्याम्
-ānībhyām
-आनीभिः
-ānībhiḥ
Dative -आन्यै
-ānyai
-आनीभ्याम्
-ānībhyām
-आनीभ्यः
-ānībhyaḥ
Ablative -आन्याः / -आन्यै²
-ānyāḥ / -ānyai²
-आनीभ्याम्
-ānībhyām
-आनीभ्यः
-ānībhyaḥ
Genitive -आन्याः / -आन्यै²
-ānyāḥ / -ānyai²
-आन्योः
-ānyoḥ
-आनीनाम्
-ānīnām
Locative -आन्याम्
-ānyām
-आन्योः
-ānyoḥ
-आनीषु
-ānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

Category Sanskrit terms suffixed with -आनी not found