-वांस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *-wās, from Proto-Indo-European *-wōs.

Pronunciation

[edit]

Suffix

[edit]

-वांस् (-vāṃs)

  1. Forms perfect participles from verbs.

Declension

[edit]
Masculine vāṃs-stem declension of -वांस् (-vā́ṃs)
Singular Dual Plural
Nominative -वान्
-vā́n
-वांसौ
-vā́ṃsau
-वांसः
-vā́ṃsaḥ
Vocative -वन् / -वः¹
-ván / -váḥ¹
-वांसौ
-vā́ṃsau
-वांसः
-vā́ṃsaḥ
Accusative -वांसम्
-vā́ṃsam
-वांसौ
-vā́ṃsau
-उषः
-úṣaḥ
Instrumental -उषा
-úṣā
-वद्भ्याम्
-vádbhyām
-वद्भिः
-vádbhiḥ
Dative -उषे
-úṣe
-वद्भ्याम्
-vádbhyām
-वद्भ्यः
-vádbhyaḥ
Ablative -उषः
-úṣaḥ
-वद्भ्याम्
-vádbhyām
-उषाम्
-úṣām
Genitive -उषः
-úṣaḥ
-उषोः
-úṣoḥ
-उषाम्
-úṣām
Locative -उषि
-úṣi
-उषोः
-úṣoḥ
-वत्सु
-vátsu
Notes
  • ¹Rigvedic
Feminine ī-stem declension of -उषी (-úṣī)
Singular Dual Plural
Nominative -उषी
-úṣī
-उष्यौ / -उषी¹
-úṣyau / -úṣī¹
-उष्यः / -उषीः¹
-úṣyaḥ / -úṣīḥ¹
Vocative -उषि
-úṣi
-उष्यौ / -उषी¹
-úṣyau / -úṣī¹
-उष्यः / -उषीः¹
-úṣyaḥ / -úṣīḥ¹
Accusative -उषीम्
-úṣīm
-उष्यौ / -उषी¹
-úṣyau / -úṣī¹
-उषीः
-úṣīḥ
Instrumental -उष्या
-úṣyā
-उषीभ्याम्
-úṣībhyām
-उषीभिः
-úṣībhiḥ
Dative -उष्यै
-úṣyai
-उषीभ्याम्
-úṣībhyām
-उषीभ्यः
-úṣībhyaḥ
Ablative -उष्याः / -उष्यै²
-úṣyāḥ / -úṣyai²
-उषीभ्याम्
-úṣībhyām
-उषीभ्यः
-úṣībhyaḥ
Genitive -उष्याः / -उष्यै²
-úṣyāḥ / -úṣyai²
-उष्योः
-úṣyoḥ
-उषीणाम्
-úṣīṇām
Locative -उष्याम्
-úṣyām
-उष्योः
-úṣyoḥ
-उषीषु
-úṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vāṃs-stem declension of -वांस् (-vā́ṃs)
Singular Dual Plural
Nominative -वत्
-vát
-उषी
-úṣī
-वांसी
-vā́ṃsī
Vocative -वत्
-vát
-उषी
-úṣī
-वांसी
-vā́ṃsī
Accusative -वत्
-vát
-उषी
-úṣī
-वांसी
-vā́ṃsī
Instrumental -उषा
-úṣā
-वद्भ्याम्
-vádbhyām
-वद्भिः
-vádbhiḥ
Dative -उषे
-úṣe
-वद्भ्याम्
-vádbhyām
-वद्भ्यः
-vádbhyaḥ
Ablative -उषः
-úṣaḥ
-वद्भ्याम्
-vádbhyām
-उषाम्
-úṣām
Genitive -उषः
-úṣaḥ
-उषोः
-úṣoḥ
-उषाम्
-úṣām
Locative -उषि
-úṣi
-उषोः
-úṣoḥ
-वत्सु
-vátsu

See also

[edit]